________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
11
In Chapter V the author treats of Guņas. A careful and comparative study of the definitions of these ten Guņas with those given in the Kávyādarśa reveals that Vijayavarni closely followed Dandi50, and occasionally Vamana b1. Vijayavarni paraphrases Dandi's definitions52.
In Chapter VI the author treats of Rīti and its four kinds: 1. Vaidarbhī 2. Gaudī, 3. Pāñcālī, and 4. Lāți.
50. Vijayavarni's statement :
एते दशगुणाः प्रोक्ता दश प्राणाश्च भाषिताः । -V-5(ab) Unmistakably reminds us of Dandi's
इति वैदर्भ मार्गस्य प्राणा दश गुणाः स्मृताः ।-Kavyadarsa 42 (ab) 51. Cf. अथवा पदबन्धस्योज्ज्वलत्वं कान्तिरुच्यते । -V-16 (ab) and औज्ज्वल्यं कान्तिः । ३, १, २५ बन्धस्योज्ज्वलत्वं नाम यदसौ कान्तिरिति ।
-Kāvyālamkāra-Sūtravrtti 52. I give here only two cxamples : (i) Cf. श्रुतिचेतोद्वयानन्दकारिणां कोमलात्मनाम् ।
वर्णानां रचनान्यासः सौकुमायं निरूप्यते ॥ --V. 6 and, अनिष्ठुराक्षरप्रायं सुकुमारमिहेष्यते।
बन्धशैथिल्यदोषोऽपि दर्शितः सर्वकोमले ॥ सुकुमारतयैवैतदारोहति सतां मनः ।
-Kavyadarga I 69-71 ( ii ) Cf. प्रयुक्तो लौकिकार्थोऽपि यथा भवति सुन्दरः ।
सा कान्तिरुदिता सद्भिः कलागमविशारदैः ॥-V. 15 and कान्तं सर्व जगत्कान्तं लौकिकार्थानतिक्रमात् । तच्च वार्ताभिधानेषु वर्ण नास्वपि दृश्यते ॥
-Kavyadarsa 1. 85
For Private and Personal Use Only