Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१७०
श्लेषोपमा ९.३७-३८ संयोगः ( नियामक: ) २.३२ संशय: ( अलंकार :) ९२९०,
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
९·२९१–२९२,९*२९२-२९३,
९.२९३ - २९४
संशयाक्षेपालंकारः ९१७० - १७१ संशयातिशयोक्तिः ९ १७७-१७८ संशयोपमा ९३५-३६,९२९३
संकीर्णम् १०५३
संकल्प: ( अवस्था ) ३°४८
सजातिव्यतिरेकालंकारः
२९४
सकलरूपकम् ९.६९-७०
संकर: ९ ३०५,९३०६-३०७,
९-३०७ - ३०८
९-१४६-१४७
संचारिभावाः (त्रयस्त्रिंशत् ) ३.२२
सत्त्वम् ३ १७
संतानोपमा ९३८-३९
संदिग्धम् १०२४
संदिग्ध: ( अर्थ : ) १० १०५ सदृशव्यतिरेकालंकारः ९-१४४
१४५,९१४५–१४६
सदृशार्थपरिवृत्तिः ९२४६-२४७
नियम : (अर्थ) १० १२९
सनियमश्लेषः ९२५७ - २५८,
९.३००-३०१
समता ( = साम्यकम् ) ५.२९
समस्तरूपकम् ९-६६-६७ समस्तव्यस्त रूपकम् ९.६८-६९
समाधानरूपकम् ९८२-८३ समाधिः ५ २०, ५°२१ समान विशेषणभिन्नविशेष्य
समासोक्तिः ९.१८३-१८४
समाप्तपुनरात्तम् १०*७९ समासोक्तिः ९.१८२ समाहितम् ९२४८
समुच्चयः ९२७१ समुच्चयोपमा ९-३०-३१ संभोग (शृङ्गार) रसः ३.३७ सविशेषणरूपकम् ९ ७६-७७ सहचर भिन्नः १०१४१ सहेतुभ्यतिरेकालंकारः ९ १४२-१४३ सहोक्तिः ९२४०, ९ २४३
साकाङ्क्ष: ( अर्थः ) १० १२१ साक्षेपव्यतिरेकालंकारः ९.१४१
१४२
साचिव्याक्षेपालंकारः ९.१६२
सात्वती ७७
सात्विकाष्टकम् ३.१८
For Private and Personal Use Only
१६३

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267