Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra १७० श्लेषोपमा ९.३७-३८ संयोगः ( नियामक: ) २.३२ संशय: ( अलंकार :) ९२९०, www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका ९·२९१–२९२,९*२९२-२९३, ९.२९३ - २९४ संशयाक्षेपालंकारः ९१७० - १७१ संशयातिशयोक्तिः ९ १७७-१७८ संशयोपमा ९३५-३६,९२९३ संकीर्णम् १०५३ संकल्प: ( अवस्था ) ३°४८ सजातिव्यतिरेकालंकारः २९४ सकलरूपकम् ९.६९-७० संकर: ९ ३०५,९३०६-३०७, ९-३०७ - ३०८ ९-१४६-१४७ संचारिभावाः (त्रयस्त्रिंशत् ) ३.२२ सत्त्वम् ३ १७ संतानोपमा ९३८-३९ संदिग्धम् १०२४ संदिग्ध: ( अर्थ : ) १० १०५ सदृशव्यतिरेकालंकारः ९-१४४ १४५,९१४५–१४६ सदृशार्थपरिवृत्तिः ९२४६-२४७ नियम : (अर्थ) १० १२९ सनियमश्लेषः ९२५७ - २५८, ९.३००-३०१ समता ( = साम्यकम् ) ५.२९ समस्तरूपकम् ९-६६-६७ समस्तव्यस्त रूपकम् ९.६८-६९ समाधानरूपकम् ९८२-८३ समाधिः ५ २०, ५°२१ समान विशेषणभिन्नविशेष्य समासोक्तिः ९.१८३-१८४ समाप्तपुनरात्तम् १०*७९ समासोक्तिः ९.१८२ समाहितम् ९२४८ समुच्चयः ९२७१ समुच्चयोपमा ९-३०-३१ संभोग (शृङ्गार) रसः ३.३७ सविशेषणरूपकम् ९ ७६-७७ सहचर भिन्नः १०१४१ सहेतुभ्यतिरेकालंकारः ९ १४२-१४३ सहोक्तिः ९२४०, ९ २४३ साकाङ्क्ष: ( अर्थः ) १० १२१ साक्षेपव्यतिरेकालंकारः ९.१४१ १४२ साचिव्याक्षेपालंकारः ९.१६२ सात्वती ७७ सात्विकाष्टकम् ३.१८ For Private and Personal Use Only १६३

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267