Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-E १७१ सात्विकोभावः ३.१७ साधारणा (नायिका) ४.५७ सामान्यव्यत्ययः ( = अविशेष परिवृत्तः) १०.१३५ सारालंकृतिः (= सारालंकारः) ९२८६,९२८७-२८८ साहचर्यम् (नियामकः) २३४ सुधाधवलवर्णः ३.११८ सूक्ष्मः ९.१८०,९.१८१-१८२ सौकुमार्यम् ५.६ स्तुतिपरतुल्ययोगिता ९.२३५-२३६ स्थायिभावः ३३ स्फटिकवर्णभाक ३ १२५ स्मितम् ३.६९ स्थिरत्वम् (= स्थैर्यम्) ४.३९ स्याद्वादः ३.१११,१०९५ स्वकीया (= स्वीया, नायिका) ४.४८ स्वभावविभावना ९.१४९-१५० स्वभावोक्तिः ९.१४ स्वरादिः (नियामकः) २४० स्वरूपापह्नवालंकार: ९.१९६-१९७ स्वशब्दग्रहणम् (रसदोषः) १०.१८७ स्वाधोनपतिका ४८७ हतवृत्तम् १०४६ हसितम् ३.६९ हावः ४.१२१ हास्यरसः ३.६४ हास्याख्यरसवदलंकारः ९२१५ २१६ हेतुः ९.९१,९९२ हेतुरूपकम् ९७८-७९ हेतुविशेषोक्तिः ९२३१-२३२ हेतूपमा ९५६-५७ हेत्वाक्षेपालंकारः ९.१७२-१७३ हेमवर्णः ३.१२४ हेला ४.१२३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267