Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
विषमं रूपकम् ९७५-७६ व्याजस्तुत्यलंकारः ९.२६५-२६६ विषमः ९२८०
वोडाकरम् (अश्लीलम्) १०.१८ विषयापह्नवालंकारः ९.१९९-२०० शक्तिः (= सामर्थ्यम्, विषयद्वेषकः (विषयद्वेषः, अवस्था)
नियामकः) २.३ ३.५४ शठः (नायकः) ४.२० विसदृशोर्थपरिवृत्तिः ९२४७-२४८ शतमन्युः ३.१२१ विसंधि १०.६४
शब्दकृतविरोधः ९२०४-२०५ विहसितम् ३.७०
शब्दालंकृतयः ९५ वीररसः ३.८६
शान्तरसः ३.१०९ विहृतम् ४१५९
शान्तरसाख्यरसवदलंकारः वृत्तिः ७३
९.२१९-२२० वैदर्भी रीतिः ६७
शान्तिजिनः ९.२१२ व्यक्तगूढोत्तरप्रश्नोत्तरालंकारः शिल्पिकः (कविः) २५
९.३०४-३०५ शृङ्गाररसः ३८ व्यक्तप्रश्नगूढोत्तरालंकारः शृङ्गाराख्थरसवदलंकारः ९.३०३-३०४
९.२०९-२१० व्यक्तप्रश्नोत्तरालंकारः ९३०२-३०३ शृङ्गारार्णवचन्द्रिका १२२ व्यक्तिः (नियामकः) २.३९ शोभा ४३९,४१२५ व्यतिरेकः ९.१३८
श्लिष्टम् ९.२५० व्यतिरेकरूपकम् ९८०-८१ श्राद्धदेवः ३.११९ व्यभिचारिभावः ३.१९
श्रुतिकटु १०७ व्यर्थीकृतः १०.११३
श्लिष्टव्याजस्तुतिः ९२६६-२६७ व्यवहार (नयः) ३११०
श्लिष्टाक्षेपालंकारः ९.१६९-१७० व्यस्तरूपकम् ९.६७-६८ श्लिष्टार्थदीपकम् ९.११६-११७ व्याहतः (अर्थः) १०.१०७ श्लिष्टार्थान्तरन्यासः ९.१३१-१३२ व्याजस्तुतिः ९.२६४
श्लेषः ५.११,५१३
For Private and Personal Use Only

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267