Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
शृङ्गारार्णवचन्द्रिका
वचोगोपनलेशालंकारः
विप्रलब्धा ४.९३ ९.१८७-१८८ विप्रलम्भशृङ्गार: ४.१०४ वर्तमानसाध्यगोचरानुमाना- विप्रलम्भशृङ्गाररसः ३.४० लंकारः ९.२७७-२७८
विभावः ३.१४ वर्तमानाक्षेपालंकारः ९.१५२-१५३
विभावना ९.१४७ वस्तूपमा ९.२५-२६
विभ्रमः ४.१४५ वाक्यार्थोपमा (एकेवशब्दा) विरहोत्कण्ठिता ४.९५
९५२-५३ विरुद्धक्रियाश्लेष: ९.२५६-२५७ वाक्यार्थोपमा ( अनेकेवशब्दा)
विरुद्धमतिकृत् १०.३०
९५३-५४ वाचिकः (कविः) २४
विरोधोपमा ९४२-४३ वाच्योत्प्रेक्षा ९.१२१,९:१२५- विलासः ४.३७,४.१४१
१२६,९.१२६-१२७ विपर्ययार्थान्तरन्यासः९.१३६-१३७ वासकसज्जिका ४८९
विपर्यासोपमा ९२६-२७ वासुदेवः ३.११७
विरुद्धरूपकम् ९७७-७८ विकार्यविषयकारक्हेत्वलंकारः विरुद्धार्थदीपकम् ९.११५-११६
९.९५-९६ विरोधकः (= विरोधः) ९२०३ विक्रियोपमा ९५०-५१ विरोधातिशयोक्ति: ९.१७९-१८० विघ्नराज: ३.११८
विरोधिता (=विरोधः, विच्छित्तिः ४.१४३
नियामकः) २.३३ विटः ४.३२
विवेकी (कविः) २७ विदूषकः ४.३०
विशेषपरिवृत्तः (अर्थः) १०१३३ विधाता (अधिदेवता) ३.१२४ विशेषस्थार्थान्तरन्यासः विधुप्रबन्धः १२८
९१३०-१३१ विध्यनुवादविवृत्तः (अर्थः) १०.१३७ विशेषोक्तिः ९२२६ विद्याविरुद्धः (अर्थः) १०.१२५ विश्वव्यापिनामार्थान्तरन्यासः विप्रयोगः (नियामकः) २'३२
९.१२८-१२९
For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267