SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-E विषमं रूपकम् ९७५-७६ व्याजस्तुत्यलंकारः ९.२६५-२६६ विषमः ९२८० वोडाकरम् (अश्लीलम्) १०.१८ विषयापह्नवालंकारः ९.१९९-२०० शक्तिः (= सामर्थ्यम्, विषयद्वेषकः (विषयद्वेषः, अवस्था) नियामकः) २.३ ३.५४ शठः (नायकः) ४.२० विसदृशोर्थपरिवृत्तिः ९२४७-२४८ शतमन्युः ३.१२१ विसंधि १०.६४ शब्दकृतविरोधः ९२०४-२०५ विहसितम् ३.७० शब्दालंकृतयः ९५ वीररसः ३.८६ शान्तरसः ३.१०९ विहृतम् ४१५९ शान्तरसाख्यरसवदलंकारः वृत्तिः ७३ ९.२१९-२२० वैदर्भी रीतिः ६७ शान्तिजिनः ९.२१२ व्यक्तगूढोत्तरप्रश्नोत्तरालंकारः शिल्पिकः (कविः) २५ ९.३०४-३०५ शृङ्गाररसः ३८ व्यक्तप्रश्नगूढोत्तरालंकारः शृङ्गाराख्थरसवदलंकारः ९.३०३-३०४ ९.२०९-२१० व्यक्तप्रश्नोत्तरालंकारः ९३०२-३०३ शृङ्गारार्णवचन्द्रिका १२२ व्यक्तिः (नियामकः) २.३९ शोभा ४३९,४१२५ व्यतिरेकः ९.१३८ श्लिष्टम् ९.२५० व्यतिरेकरूपकम् ९८०-८१ श्राद्धदेवः ३.११९ व्यभिचारिभावः ३.१९ श्रुतिकटु १०७ व्यर्थीकृतः १०.११३ श्लिष्टव्याजस्तुतिः ९२६६-२६७ व्यवहार (नयः) ३११० श्लिष्टाक्षेपालंकारः ९.१६९-१७० व्यस्तरूपकम् ९.६७-६८ श्लिष्टार्थदीपकम् ९.११६-११७ व्याहतः (अर्थः) १०.१०७ श्लिष्टार्थान्तरन्यासः ९.१३१-१३२ व्याजस्तुतिः ९.२६४ श्लेषः ५.११,५१३ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy