________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-B
ŚC II and Kavyamīmāmsā
त्यज्यते गृह्यते शब्दोऽर्थो वा तावत् पुनः पुनः । येन यावद् रुचिः स्वस्य रौचिकः स कविर्भवेत् ॥ शब्द डम्बर मात्रार्थी वाचिकः कविरुच्यते । अर्थ वैचित्र्यमात्रार्थी सोऽयमार्थः कविर्भवेत् ॥ शब्दार्थयचित्रार्थी शिल्पिकः कविरुच्यते । शब्दार्थ मृदुताकारी मार्दवानुगनादभाक् ॥ वाच्यवाचक संबन्धि गुणदोषविदां वरः । महाकवीनां मार्गज्ञो नानाशास्त्रार्थकोविदः || विवेकीति कविः प्रोक्तो दिव्यालङ्कारयोजने । तत्परों भूषणार्थीति नाम्ना कविरुदाहृतः ॥ इति सप्तविधाः प्रोक्ताः कवयः कविपुङ्गवैः ।
—SC II-3-8 ( ab )
काव्यकविः पुनरष्टधा । तद्यथारचनाकविः शब्दकविः अर्थंकविः अलङ्कारकविः उक्तिकविः रसकविः मार्गकविः शास्त्रार्थ कविरिति । ..... ... त्रिधा च शब्दकविर्नामाख्यातार्थ
भेदेन । द्विधालङ्कारकविः शब्दार्थभेदेन ।
1.
१४३
Kāvyamīmārsā pp 17-19 (Note: Amṛtānandayogin and Vijayavarni fully agree in their classification and definition of types of poets. One of them must have borrowed from the other who must have first formulated the seven-fold classification of poets taking probably hints from Rajasekhara's Kāvyamīmārsa. )
For Private and Personal Use Only