Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 219
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-B ŚC II and Kavyamīmāmsā त्यज्यते गृह्यते शब्दोऽर्थो वा तावत् पुनः पुनः । येन यावद् रुचिः स्वस्य रौचिकः स कविर्भवेत् ॥ शब्द डम्बर मात्रार्थी वाचिकः कविरुच्यते । अर्थ वैचित्र्यमात्रार्थी सोऽयमार्थः कविर्भवेत् ॥ शब्दार्थयचित्रार्थी शिल्पिकः कविरुच्यते । शब्दार्थ मृदुताकारी मार्दवानुगनादभाक् ॥ वाच्यवाचक संबन्धि गुणदोषविदां वरः । महाकवीनां मार्गज्ञो नानाशास्त्रार्थकोविदः || विवेकीति कविः प्रोक्तो दिव्यालङ्कारयोजने । तत्परों भूषणार्थीति नाम्ना कविरुदाहृतः ॥ इति सप्तविधाः प्रोक्ताः कवयः कविपुङ्गवैः । —SC II-3-8 ( ab ) काव्यकविः पुनरष्टधा । तद्यथारचनाकविः शब्दकविः अर्थंकविः अलङ्कारकविः उक्तिकविः रसकविः मार्गकविः शास्त्रार्थ कविरिति । ..... ... त्रिधा च शब्दकविर्नामाख्यातार्थ भेदेन । द्विधालङ्कारकविः शब्दार्थभेदेन । 1. १४३ Kāvyamīmārsā pp 17-19 (Note: Amṛtānandayogin and Vijayavarni fully agree in their classification and definition of types of poets. One of them must have borrowed from the other who must have first formulated the seven-fold classification of poets taking probably hints from Rajasekhara's Kāvyamīmārsa. ) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267