Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
मन्दिः ३.१२३
पञ्चपरमेष्ठिन: ३.११० नागरिकः ४.३२
पतत्प्रकर्षम् १०९५ नायकः ४५
पददोषाः १०४ नायिका ४४४
पदावृत्तिः ९८८-८९ नालिकेरपाकः ८७
परकीया (नायिका) ४५२-४५४ निदर्शनम् ९.२६१
परब्रह्म (अधिदेवता) ३.१२५ निन्दापरतुल्ययोगिता९२३७-२३८ परवशाक्षेपालंकारः ९.१६४-१६५ निन्दास्तुतिः ९.१८६,९.१८७- परिकरः ९२९६,९२९७-२९८
१८८ परिसंख्या ९२९८,९२९९-३००, निन्दोपमा ९:३९-४०
९.३००-३०१ नियमनिषेधश्लेषः ९२५८-२५९ परिवृत्तिः ९२४५ नियमोपमा ९-२९-३०
पर्यायोक्तम् ९.२३८,९२३९-२४० नियामकाः २२९
पाकः ८५ निरर्थकम् १०८
पाञ्चाली रीतिः ६.११ निर्णयोपमा ९.३६-३७, पीठमर्दः ४.३१
९२९३-२९४ पुनरुक्तः (अर्थः) १०.११७ निवर्त्यकारकविषयहेत्वलंकारः पूर्वानुरागः ४.१०५
९.९३-९४ प्रकरणम् (नियामकः) २.३६ निश्चय (नयः) ३.११०
प्रगल्भता ४.६५.४.१३३ निश्चयातिशयोक्तिः ९.१७८-१७९ प्रगल्भा अधीरा ४७७ निश्चयान्तः ९२९३-२९४ प्रगल्भा धोरा ४७४ नोलजीमूतसंनिभः ३.१९३ प्रतिकूलग्रहः (रसदोषः) नेतृगुणाः ४.४
१०१९२-१९३ नेयार्थम् १०२१
प्रतिकूलवर्णम् १०.६९ न्यूनपदम् १०५५
प्रतिनायकाः ४.३३
For Private and Personal Use Only

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267