Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 239
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-E १६३ औचित्यम् (नियामकः) २३८ कष्टकल्पना (रसदोषः) औदार्यम् ४.४१,५:८-९,५३१ | १०.१९१-१९२ औदार्यम् (अलंकारः) ४.१३५ कान्तिः ४.१२७,५१५.५.१६ गभितम् १०५१ कारणाक्षेपालंकारः ९.१५६-१५७ गाम्भीर्यम् ४.४० कारणान्तरकल्पनाविभावना गुणः २.१२ ९.१४८-१४९ गणवैकल्यविशेषोक्तिः ९२२७- कार्यकारणसहजन्मकथनसहोक्तिः २२८ ९२४४-२४५ गुणसहभावकथनसहोक्तिः कार्याक्षेपालंकारः ९.१५७-१५८ ९.२४१-२४२ कालः ( नियामकः ) २.३५ गुणाष्टकम् ४.३५ किलकिञ्चितम् ४.१४७ गोडो रीतिः ६९ कुट्टमितम् ४.१५३ गौणोऽर्थः २२२ कैशिकी ७°४ गौरवर्णः ३.१२१ क्रमः ( अलंकारः ) ९.१८९ ग्राम्यम् १०.१५ ९.१९०-१९१,९.१९१-१९२ ग्राम्यः (अर्थः) १०.१०९ क्रिया २.११ कथितपदम् १०५७ क्रियावैकल्यविशेषोक्तिः कनिष्ठा (मध्या) ४८१ ९.२२९-२३० करुणाख्यरसः ३७४ क्रियासहभावकथनसहोक्तिः करुणाख्यरसवदलंकारः ९.२१३ ९.२४२-२४३ २१४ क्रियैका अभिन्नश्लेषः ९२५४-२५५ करुणात्मकः (विप्रलम्भशृंगारः) क्लिष्टम् १०.२३ ४१०७ खण्डता ४.९९ कलहान्तरिता ४.९१ चक्षुःप्रीतिः ( = नयनप्रीतिः, कषायवर्णः ३.११९ अवस्था) ३.४४ कष्टः (अर्थः) १० १०३ चटुपमा ९४४-४५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267