Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra १६४ चेष्टादि: ( नियामक:) २४१ चेष्टाप्रकाशनलेश लंकारः शृङ्गारार्णवचन्द्रिका तसंस्कृति १०-१२ जघन्यः ( हास्यरसः ) ३.६९ जहत्यजहती लक्षणा २०१९ जहल्लक्षणा २१५ जागर : ( अवस्था ) ३५० जाति: २·११,९१५ जातिवैकल्यविशेषोक्तिः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९.१८८ - १८९ ९-२२८-२२९ जुगुप्साकरम् ( अश्लीलम् ) १०.२० ज्ञापक हेत्वलंकारः ९.९७-९८ ज्येष्ठा (मध्या) ४.८१ तनुता (अबस्था ) ३.५२ तत्त्वाख्यानोपमा ९°४५-४६ तत्त्वापहृतिरूपकम् ९८४-८५ तुल्ययोगः (= तुल्ययोगिता ) ९.२३३,९*२३४ तेजः ४.३६ त्यक्तपुनः स्वीकृतः १०-१३९ पानाशा: ( अवस्था ) ३५६ दक्षिण: ( नायकः ) ४.२४ दयावीर: ३८७ दानवीर : ३८७ दानवीररसाख्यरसवदलंकारः दीपकम् ९.९८ दीप्ति: ४१२९ दुष्क्रमः १०.१११ ९.२११-२१२ दूत्यः ४१११ देश: ( नियामकः ) २०४० द्रव्यम् (मुख्यार्थः) २१२ द्रव्यवैकल्यविशेषोक्तिः ९.२३०- २३१ द्राक्षापाकः ८६ धर्मवीररसाख्यर सवदलंकार: ९.२१२-२१३ धर्माक्षपालंकारः ९.१५४ - १५५, ९.१७३-१७४ धर्मोपमा ९२४-२५ धर्म्याक्षिपालंकारः ९°१५५-१५६ धीरललित: ४.९ धीरशान्तः ४.११ धीराधीराप्रगल्भा ४७९ धीरोदात्तः ४*७ धीरोद्धतः ४*१३ धूम्रवर्णः ३१२२ For Private and Personal Use Only धृष्ट: ( नायकः ) ४.२२ धैर्यम् ४ १३७ saनिः २२४

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267