________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
१६३
औचित्यम् (नियामकः) २३८ कष्टकल्पना (रसदोषः) औदार्यम् ४.४१,५:८-९,५३१ |
१०.१९१-१९२ औदार्यम् (अलंकारः) ४.१३५ कान्तिः ४.१२७,५१५.५.१६ गभितम् १०५१
कारणाक्षेपालंकारः ९.१५६-१५७ गाम्भीर्यम् ४.४०
कारणान्तरकल्पनाविभावना गुणः २.१२
९.१४८-१४९ गणवैकल्यविशेषोक्तिः ९२२७- कार्यकारणसहजन्मकथनसहोक्तिः २२८
९२४४-२४५ गुणसहभावकथनसहोक्तिः कार्याक्षेपालंकारः ९.१५७-१५८
९.२४१-२४२ कालः ( नियामकः ) २.३५ गुणाष्टकम् ४.३५
किलकिञ्चितम् ४.१४७ गोडो रीतिः ६९
कुट्टमितम् ४.१५३ गौणोऽर्थः २२२
कैशिकी ७°४ गौरवर्णः ३.१२१
क्रमः ( अलंकारः ) ९.१८९ ग्राम्यम् १०.१५
९.१९०-१९१,९.१९१-१९२ ग्राम्यः (अर्थः) १०.१०९ क्रिया २.११ कथितपदम् १०५७
क्रियावैकल्यविशेषोक्तिः कनिष्ठा (मध्या) ४८१
९.२२९-२३० करुणाख्यरसः ३७४
क्रियासहभावकथनसहोक्तिः करुणाख्यरसवदलंकारः ९.२१३
९.२४२-२४३ २१४ क्रियैका अभिन्नश्लेषः ९२५४-२५५ करुणात्मकः (विप्रलम्भशृंगारः) क्लिष्टम् १०.२३
४१०७ खण्डता ४.९९ कलहान्तरिता ४.९१
चक्षुःप्रीतिः ( = नयनप्रीतिः, कषायवर्णः ३.११९
अवस्था) ३.४४ कष्टः (अर्थः) १० १०३
चटुपमा ९४४-४५
For Private and Personal Use Only