SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ शृङ्गारार्णवचन्द्रिका असंभावितोपमा ९४८-४९ इन्दीवरवर्णः ३.११७ असंमतपरार्थम् १०८५ उक्तविरुद्धः (अर्थ:) १०.१२७ अहेतुकः (= निनिमित्तः, अर्थः) उत्तमः (हास्यरसः) ३.६९ १०.११५ उत्प्रेक्षा ९.११९ आक्षेपः २.४ उदात्तम् (अलंकार:) ९.१९२ आक्षेपरूपकम् ९८१-८२ उद्दापनो विभाव: ३.१५ आचिख्यासोपमा ९.४१-४२ उपनायकाः ४.२९ आदिवतिक्रियापददोपकालंकारः उपमा ९२३ ९.१००-१०१ उपमापह्नवः ९.२०० आदिवर्तिगुणपददीपकालंकारः उपमारूपकम् ९७९-८० ९१०१-१०२ उपमाश्लेष: ९२६०-२६१. आदिवतिजातिपददोरवालंकारः ९९९-१०० उपहतलुप्तविसर्गम् १०.४४ आदिवतिद्रव्यपददीपक लंकारः उपहसितम् ३७० ९.१०२-१०३ उपायाक्षेपालंकारः ९.१६५-१६६ आवितिसंज्ञापददीपकालंकारः उभयव्यतिरेकालंकारः ९.१४० ९१०३-१०४ आधिक्योपेतभेदलक्षणव्यति. उभयावृत्तिः ९८९-९० रेकालंकारः ९.१४३-१४४ ऊर्जस्विनाम लंकारः ९.२२१, आरभटो ७५ ९२२२-२२३ आर्थः (कविः) २४ एक व्यतिरेकालंकारः ९.१३९आलम्बनो विभावः ३.१५ अ वृत्तिः (अलकारः) ९८७ एकार्थदीपकम् ९.११७-११८ आशी: (अलकारः) ९.२६८, एकावली ९.२९४,९.२९५-२९६ ९.२६९-२७०,९५२७०-२७१ ऐश्वर्यमहत्त्वोदात्तालंकारः आशीर्वचनाक्षेपालंकारः ९.१९४-१९५ ९.१६१-१६२ ओजः ५.२३ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy