________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
अन्त्यवतिसंज्ञापददीपकालंकारः अमङ्गलम् (अश्लीलम्) १०.१९
९११३-११४ अयुक्तरूपकम् ९७४-७५ अन्यशब्दसंनिधिः (= शब्दान्तर- अयुक्तार्थान्तरन्यासः ९.१३३-१३४ संनिधिः, नियामकः) २.३७ . अर्थः (नियामकः) २.३६ अन्यापदेशः ९.१८५-१८६ अर्थव्यक्ति: ५.२७ अन्योन्योपमा ९२७-२८ अर्थकृतविरोधालंकारः ९.२०७अपह्नवः ( = अपहृतिः) ९१९५
२०८ अपुष्टः (अर्थः) १०.१०१
अर्थान्तरन्यासः ९.१२७ अपूर्वसमासोक्तिः ९.१८५-१८६ अर्थान्तराक्षेपालंकारः ९.१७१अप्रतोतम् १०३२
१७२ अप्रयुक्तम् १०१३
अर्थान्तरकवाचकम् १०.८७ अप्रशस्तनिदर्शनालंकारः
अर्थालंकारः ९७ ९.२६३-२६४
अर्थावृत्तिः ९८७-८८ अप्रस्तुतार्थम् १०.८३ .
अलंकारः ९३ अप्रस्तुतप्रशंसनम् ( = अप्रस्तुत
अवयवरूपकम् ९७०-७१ प्रशंसा) ९.२२३,९२२४-२२५,
अवयविरूपकम् ९.७१-७२ ९२२५-२२६
अवहसितम् ३.७० अस्थानस्थपदम् ( = अपदस्थितम) अविरुद्ध क्रियाश्लेषः ९.२५५-२५६
१०७१ अविरुद्धश्लेष: ९२५९-२६० अस्थानस्थसमासम् १०७३ अवसरः ९२८२,९२८३-२८४ अभवन्मतयोगम् १०.९३ अवाचकम् १०.१० अभावरूपनिर्वय॑विषयहेत्वलंकारः अविमृष्टविधेयांशम् १०२८
९९४-९५ अश्लीलम् १०१७ अभिन्नपदश्लिष्टम् ९.२५१-२५२। अश्लोलः (अर्थः) १०.११९ अभिसारिका ४१०१
असमर्थम् १०५ अभूतोपमा ९४७-४८
असाधारणोपमा ९४६-४७
For Private and Personal Use Only