SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-E अन्त्यवतिसंज्ञापददीपकालंकारः अमङ्गलम् (अश्लीलम्) १०.१९ ९११३-११४ अयुक्तरूपकम् ९७४-७५ अन्यशब्दसंनिधिः (= शब्दान्तर- अयुक्तार्थान्तरन्यासः ९.१३३-१३४ संनिधिः, नियामकः) २.३७ . अर्थः (नियामकः) २.३६ अन्यापदेशः ९.१८५-१८६ अर्थव्यक्ति: ५.२७ अन्योन्योपमा ९२७-२८ अर्थकृतविरोधालंकारः ९.२०७अपह्नवः ( = अपहृतिः) ९१९५ २०८ अपुष्टः (अर्थः) १०.१०१ अर्थान्तरन्यासः ९.१२७ अपूर्वसमासोक्तिः ९.१८५-१८६ अर्थान्तराक्षेपालंकारः ९.१७१अप्रतोतम् १०३२ १७२ अप्रयुक्तम् १०१३ अर्थान्तरकवाचकम् १०.८७ अप्रशस्तनिदर्शनालंकारः अर्थालंकारः ९७ ९.२६३-२६४ अर्थावृत्तिः ९८७-८८ अप्रस्तुतार्थम् १०.८३ . अलंकारः ९३ अप्रस्तुतप्रशंसनम् ( = अप्रस्तुत अवयवरूपकम् ९७०-७१ प्रशंसा) ९.२२३,९२२४-२२५, अवयविरूपकम् ९.७१-७२ ९२२५-२२६ अवहसितम् ३.७० अस्थानस्थपदम् ( = अपदस्थितम) अविरुद्ध क्रियाश्लेषः ९.२५५-२५६ १०७१ अविरुद्धश्लेष: ९२५९-२६० अस्थानस्थसमासम् १०७३ अवसरः ९२८२,९२८३-२८४ अभवन्मतयोगम् १०.९३ अवाचकम् १०.१० अभावरूपनिर्वय॑विषयहेत्वलंकारः अविमृष्टविधेयांशम् १०२८ ९९४-९५ अश्लीलम् १०१७ अभिन्नपदश्लिष्टम् ९.२५१-२५२। अश्लोलः (अर्थः) १०.११९ अभिसारिका ४१०१ असमर्थम् १०५ अभूतोपमा ९४७-४८ असाधारणोपमा ९४६-४७ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy