SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-E पारिभाषिकाणामन्येषां च विशिष्टानां शब्दानां विशिष्टस्थलसूचिका मातृकावर्णक्रमेणानुक्रमणी अक्रमम् १०६१ अजहल्लक्षणा २१७ अतिशयाभिधा ( = अतिशयोक्तिः ) ९.१७५.९१७६-१७७ अतिशयोपमा ९३१-३२ अति हसितम् ३७० अतीतसाध्यगोचरानुमानालंकारः ९२७८-२७९ अतीताक्षेपालंकारः ९१५१-१५२ अत्यपकृष्टसमुच्चयः ९२७३-२७४ अत्युत्कृष्टसमुच्चयालंकार: अद्भुताख्यरसवदलंकारः ९.२१६-२१७ अद्भुतातिशयोक्तिः ९ १७९-१८० अद्भुतोषमा ९३३ - ३४ अद्भुतो रसः ३.१०५ अधिकपदम् १०७५ अनियम: ( अर्थ : ) १० १३१ अनुक्तवाच्यम् ( = अनभिहित वाच्यम्) १०.८१ अनुकूल : ( नायकः ) ४.१८ अनुचितार्थम् १०.२६ अनुज्ञाक्षेपालंकारः ९१५८-१५९ अनागताक्षेपालंकारः ९१५३ - १५४ अनादराक्षेपालंकारः ९ १६०- १६१ अनुभाव: ३.१६ अनुमानम् ९*२७६ ९.२७२-२७३ अनूढा ( नायिका ) ४.५० अन्त्य (वर्ति) क्रियादीपकम् अनुशयाक्षेपालंकारः ९१६८ - १६९ अनुक्रोशाक्षेपालंकार: ९.१६७ - १६८ For Private and Personal Use Only ९.११८ - ११९ अन्त्यवर्तिक्रियापददीपिकालंकारः अन्त्यवर्तिगुणपददीपकालंकारः अन्त्यवर्तिद्रव्यपददीपकालंकारः ९.११० - १११ ९*१११-११२ ९*११२-११३
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy