________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
पारिभाषिकाणामन्येषां च विशिष्टानां शब्दानां विशिष्टस्थलसूचिका मातृकावर्णक्रमेणानुक्रमणी
अक्रमम् १०६१
अजहल्लक्षणा २१७
अतिशयाभिधा ( = अतिशयोक्तिः )
९.१७५.९१७६-१७७
अतिशयोपमा ९३१-३२
अति हसितम् ३७० अतीतसाध्यगोचरानुमानालंकारः
९२७८-२७९
अतीताक्षेपालंकारः ९१५१-१५२
अत्यपकृष्टसमुच्चयः ९२७३-२७४
अत्युत्कृष्टसमुच्चयालंकार:
अद्भुताख्यरसवदलंकारः
९.२१६-२१७
अद्भुतातिशयोक्तिः ९ १७९-१८० अद्भुतोषमा ९३३ - ३४
अद्भुतो रसः ३.१०५
अधिकपदम् १०७५
अनियम: ( अर्थ : ) १० १३१ अनुक्तवाच्यम् ( = अनभिहित
वाच्यम्) १०.८१
अनुकूल : ( नायकः ) ४.१८ अनुचितार्थम् १०.२६ अनुज्ञाक्षेपालंकारः ९१५८-१५९
अनागताक्षेपालंकारः ९१५३ - १५४
अनादराक्षेपालंकारः ९ १६०- १६१
अनुभाव: ३.१६
अनुमानम् ९*२७६
९.२७२-२७३ अनूढा ( नायिका ) ४.५०
अन्त्य (वर्ति) क्रियादीपकम्
अनुशयाक्षेपालंकारः ९१६८ - १६९
अनुक्रोशाक्षेपालंकार:
९.१६७ - १६८
For Private and Personal Use Only
९.११८ - ११९
अन्त्यवर्तिक्रियापददीपिकालंकारः
अन्त्यवर्तिगुणपददीपकालंकारः
अन्त्यवर्तिद्रव्यपददीपकालंकारः
९.११० - १११
९*१११-११२
९*११२-११३