Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
अन्त्यवतिसंज्ञापददीपकालंकारः अमङ्गलम् (अश्लीलम्) १०.१९
९११३-११४ अयुक्तरूपकम् ९७४-७५ अन्यशब्दसंनिधिः (= शब्दान्तर- अयुक्तार्थान्तरन्यासः ९.१३३-१३४ संनिधिः, नियामकः) २.३७ . अर्थः (नियामकः) २.३६ अन्यापदेशः ९.१८५-१८६ अर्थव्यक्ति: ५.२७ अन्योन्योपमा ९२७-२८ अर्थकृतविरोधालंकारः ९.२०७अपह्नवः ( = अपहृतिः) ९१९५
२०८ अपुष्टः (अर्थः) १०.१०१
अर्थान्तरन्यासः ९.१२७ अपूर्वसमासोक्तिः ९.१८५-१८६ अर्थान्तराक्षेपालंकारः ९.१७१अप्रतोतम् १०३२
१७२ अप्रयुक्तम् १०१३
अर्थान्तरकवाचकम् १०.८७ अप्रशस्तनिदर्शनालंकारः
अर्थालंकारः ९७ ९.२६३-२६४
अर्थावृत्तिः ९८७-८८ अप्रस्तुतार्थम् १०.८३ .
अलंकारः ९३ अप्रस्तुतप्रशंसनम् ( = अप्रस्तुत
अवयवरूपकम् ९७०-७१ प्रशंसा) ९.२२३,९२२४-२२५,
अवयविरूपकम् ९.७१-७२ ९२२५-२२६
अवहसितम् ३.७० अस्थानस्थपदम् ( = अपदस्थितम) अविरुद्ध क्रियाश्लेषः ९.२५५-२५६
१०७१ अविरुद्धश्लेष: ९२५९-२६० अस्थानस्थसमासम् १०७३ अवसरः ९२८२,९२८३-२८४ अभवन्मतयोगम् १०.९३ अवाचकम् १०.१० अभावरूपनिर्वय॑विषयहेत्वलंकारः अविमृष्टविधेयांशम् १०२८
९९४-९५ अश्लीलम् १०१७ अभिन्नपदश्लिष्टम् ९.२५१-२५२। अश्लोलः (अर्थः) १०.११९ अभिसारिका ४१०१
असमर्थम् १०५ अभूतोपमा ९४७-४८
असाधारणोपमा ९४६-४७
For Private and Personal Use Only

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267