Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
पारिभाषिकाणामन्येषां च विशिष्टानां शब्दानां विशिष्टस्थलसूचिका मातृकावर्णक्रमेणानुक्रमणी
अक्रमम् १०६१
अजहल्लक्षणा २१७
अतिशयाभिधा ( = अतिशयोक्तिः )
९.१७५.९१७६-१७७
अतिशयोपमा ९३१-३२
अति हसितम् ३७० अतीतसाध्यगोचरानुमानालंकारः
९२७८-२७९
अतीताक्षेपालंकारः ९१५१-१५२
अत्यपकृष्टसमुच्चयः ९२७३-२७४
अत्युत्कृष्टसमुच्चयालंकार:
अद्भुताख्यरसवदलंकारः
९.२१६-२१७
अद्भुतातिशयोक्तिः ९ १७९-१८० अद्भुतोषमा ९३३ - ३४
अद्भुतो रसः ३.१०५
अधिकपदम् १०७५
अनियम: ( अर्थ : ) १० १३१ अनुक्तवाच्यम् ( = अनभिहित
वाच्यम्) १०.८१
अनुकूल : ( नायकः ) ४.१८ अनुचितार्थम् १०.२६ अनुज्ञाक्षेपालंकारः ९१५८-१५९
अनागताक्षेपालंकारः ९१५३ - १५४
अनादराक्षेपालंकारः ९ १६०- १६१
अनुभाव: ३.१६
अनुमानम् ९*२७६
९.२७२-२७३ अनूढा ( नायिका ) ४.५०
अन्त्य (वर्ति) क्रियादीपकम्
अनुशयाक्षेपालंकारः ९१६८ - १६९
अनुक्रोशाक्षेपालंकार:
९.१६७ - १६८
For Private and Personal Use Only
९.११८ - ११९
अन्त्यवर्तिक्रियापददीपिकालंकारः
अन्त्यवर्तिगुणपददीपकालंकारः
अन्त्यवर्तिद्रव्यपददीपकालंकारः
९.११० - १११
९*१११-११२
९*११२-११३

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267