Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 214
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ शृङ्गारार्णवचन्द्रिका श्रीरायबङ्गकान्ताया ५-३० सङ्ग्रामाङ्गणभूतले श्रीरायबङ्गक्षितिनायकस्य ५-७ सचक्रो हरिरित्यत्र २-३२ श्रीरायबङ्गभूपतिनिजितेन ३-१०४ सति चन्द्रे महाज्योत्स्ने १०-११८ धोरायबङ्गरमणो ४-१० सत्कीर्तिचन्द्रिकाहारं ९-८३ श्रीरायबङ्गसहिता ४-१३० सत्कीर्त्या रायबङ्गस्य ९-१०६ श्रीरायस्य मुखेन्दुस्ते (? श्च ) सत्यरूपमपह नुत्य ९-६९ सदैव बलसंपन्नो ९-२५२ श्रीरायस्य यशोऽमितं कुसुमितं सद्वृत्तिवालविलसद् ५-२२ सधैर्य गमनं दृष्टिः । ४-३७ श्रीरायागमनोत्सुका ४-९० सनिमेषः सुराधीशो ९-१८५ श्रीराये गृहमागते सन्तापहारी चन्द्रोऽयं ९-१८४ श्रीराये निजनायके संदे(व) पुरसंकाश श्रीरायो जलधिः सुधांशु ९-६७ ।। सन्ध्यारागं वनाग्नि ९-२८९ श्रोबङ्गराजवदनं ९-३०६ सप्ताङ्गमासुरो राजे २-३६ श्रीबङ्गेश्वर साधु साधु ९-२७५ सप्ताम्भोनिधिपानकं ४-१४ श्रीशान्तिनाथ देवोऽयं ९-२७२ समन्तभद्रादिमहाकवीश्वरः १-३ श्रुतिचेतोद्वयानन्द ५-६ समस्तलोकसंव्याप्त १०-१३२ श्लाघ्यस्य वस्तुजातस्य १०-११३ ।। समाप्तपुनरात्तं तद् १०-७९ श्लिष्टं निदर्शनं व्याज ९-११ समुद्रनगरीशैल श्लिष्यन्तं स्मररायनायक ४-६६ । संभोगविप्रलम्भाभ्यां १-२५ संयोगविप्रयोगो २-३. संभोगविप्रलम्भी तो सकलङ्कः सुधांशुः किं ९-३५ संभ्रमत्रासमोहोरु सकलङ्को निराधारः ९-१४३ सरसत्वान्मृदुत्वाच्च १०-३५ सकोशमपि नीरे ९-३०७ सरसमधुरवाणी सक्रियं निष्क्रियं वस्तु ९-१५ सरसवचनलोला ५-२६ संग्रामनायकैश्वर्य १-२६ सरससुरतयुद्धे ९-२३० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267