Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१. शरसार्थो सन्दर्भ ७-३ सुहृवसन्तः कोरोऽश्वः १०-१७२ सरसो यत्र शब्दश्च ५-२५ सेवार्थमागतमहा ९-१८८ स राजा काव्यगोष्ठीषु १-१९ सोऽपि श्रीपाण्ड्यबङ्गोऽयं १-१५ सवनं काञ्चनमयं १०-१५१ स्तवनं निन्दनं चापि ९-२३४ सशङ्को ग्लानिनिर्वेदी ३-२० स्त्रीरूपं निरलंकारं ९-१ सस्यार्थी वा कामको वा १०-१०७ स्थायिभावार्णवे भावाः ३-१९ साक्षात् सङ्केतविषयो २-१० स्थितिर्वा ते गतिर्वा ते ९-१६० सात्त्विकः स्वेदरोमाञ्च ३-८३ स्पृष्टं मया न ताम्बूलं ९-१६७ सापराधं निजेशं या
४-७०
स्मरकेलिविनोदेन १०-५८ सापरायो नृपो रायः ९-१५३
स्मराग्निपीडिते तन्वि १०-८८ सामग्रीमवलम्ब्येमा ३-३६ स्मरेषश्चन्द्रिका तस्या १०-८० सामान्यनायकप्रोक्त
स्मितज्योत्स्नामुखेन्दी ते ९-७० सामान्ये यत्र वक्तव्ये १०-१३५ स्मितज्योत्स्नाविलासं ते ९-७३ साम्बरराज विभाति
९-३८
स्मृत्वा निजेशं स्वाङ्गस्य ४-१५० सिंहासने महारत्ने ९-११२ स्यादिन्दीवरवर्णस्तु ३-११७ सिंहो नृपतिरित्यत्र २-२३ स्याद्वादधर्मपरमामृत १०-१९५ सुकुमारत्वमाधुर्य ६-११ स्वकीयशास्त्रसिद्धार्थ १०-३२ सुकुमारत्वमौदार्य ५-४ स्वकीया नायिका मुग्धा ४-६० सुजनसुरकुजोऽयं ९-२६२ स्वकीया परकीयाप्य ४-४५ सुधाधवलवर्णः स्याद् ३-११८ स्वजनाक्रन्दनं बन्धु ३-७६ सुमगेशं निजं नारी १०-६७ स्वभावमधुरा लभ्या १०-१०८ सुरतरवे लोकोऽयं १०-३१ स्वभावोक्त्युपमे रूपका ९-८ सुरतसदननार्या ९-१८१ स्वरो लघुरपि प्रोक्तो १-५० सुरराजश्रियो रम्यं ९-१४६ स्वसङ्केतितमथं यत् १०-२१ सुरलोके पुरी दत्वा ९-२४६ स्वाधीनपतिका नारी सुरेन्द्रपूज्यः परिपूर्णसौख्यः ९-२६९ स्वाभिप्रेतं न वक्त्यर्थ १०-१०
ilipili
For Private and Personal Use Only

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267