________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१. शरसार्थो सन्दर्भ ७-३ सुहृवसन्तः कोरोऽश्वः १०-१७२ सरसो यत्र शब्दश्च ५-२५ सेवार्थमागतमहा ९-१८८ स राजा काव्यगोष्ठीषु १-१९ सोऽपि श्रीपाण्ड्यबङ्गोऽयं १-१५ सवनं काञ्चनमयं १०-१५१ स्तवनं निन्दनं चापि ९-२३४ सशङ्को ग्लानिनिर्वेदी ३-२० स्त्रीरूपं निरलंकारं ९-१ सस्यार्थी वा कामको वा १०-१०७ स्थायिभावार्णवे भावाः ३-१९ साक्षात् सङ्केतविषयो २-१० स्थितिर्वा ते गतिर्वा ते ९-१६० सात्त्विकः स्वेदरोमाञ्च ३-८३ स्पृष्टं मया न ताम्बूलं ९-१६७ सापराधं निजेशं या
४-७०
स्मरकेलिविनोदेन १०-५८ सापरायो नृपो रायः ९-१५३
स्मराग्निपीडिते तन्वि १०-८८ सामग्रीमवलम्ब्येमा ३-३६ स्मरेषश्चन्द्रिका तस्या १०-८० सामान्यनायकप्रोक्त
स्मितज्योत्स्नामुखेन्दी ते ९-७० सामान्ये यत्र वक्तव्ये १०-१३५ स्मितज्योत्स्नाविलासं ते ९-७३ साम्बरराज विभाति
९-३८
स्मृत्वा निजेशं स्वाङ्गस्य ४-१५० सिंहासने महारत्ने ९-११२ स्यादिन्दीवरवर्णस्तु ३-११७ सिंहो नृपतिरित्यत्र २-२३ स्याद्वादधर्मपरमामृत १०-१९५ सुकुमारत्वमाधुर्य ६-११ स्वकीयशास्त्रसिद्धार्थ १०-३२ सुकुमारत्वमौदार्य ५-४ स्वकीया नायिका मुग्धा ४-६० सुजनसुरकुजोऽयं ९-२६२ स्वकीया परकीयाप्य ४-४५ सुधाधवलवर्णः स्याद् ३-११८ स्वजनाक्रन्दनं बन्धु ३-७६ सुमगेशं निजं नारी १०-६७ स्वभावमधुरा लभ्या १०-१०८ सुरतरवे लोकोऽयं १०-३१ स्वभावोक्त्युपमे रूपका ९-८ सुरतसदननार्या ९-१८१ स्वरो लघुरपि प्रोक्तो १-५० सुरराजश्रियो रम्यं ९-१४६ स्वसङ्केतितमथं यत् १०-२१ सुरलोके पुरी दत्वा ९-२४६ स्वाधीनपतिका नारी सुरेन्द्रपूज्यः परिपूर्णसौख्यः ९-२६९ स्वाभिप्रेतं न वक्त्यर्थ १०-१०
ilipili
For Private and Personal Use Only