________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका पदानामानुगुण्यं वान्योन्यमित्रत्वमुच्यते । यत् सा शय्या कलाशास्त्रनिपुणैर्विदुषां वरैः ॥
-VIII. 2 Cf. या पदानां परान्योन्यमैत्री शय्येति कथ्यते ।
''अत्र पदविनिमयासहिष्णुत्वाद् बन्धस्य पदानुगुण्यरूपा शय्या।
-PRY p.67 आलम्ब्य शब्दमर्थस्य द्राक् प्रतीतिर्यतोऽजनि । स द्राक्षापाक इत्युक्तो बहिरन्तःस्फुरद्रसः ॥ आलम्ब्य शब्दमर्थस्य द्राक्प्रतीतिर्यतो न हि । स नालिकेरपाकः स्यादन्तर्गण्ड ( ? गूढ ) रसोदयः ॥
VIII. 6-7. द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः । स नारिकेलपाकः स्यादन्तगूढरसोदयः ।।
PRY pp. 67-69 In Chapter IX the author gives an exposition of 47 Arthālamkāras. Of these, he defines the first 33 Arthā. lamkāras, including 33 divisions of Upama and 20 divisions of Rūpaka, after Dandi's Kāvyādargah2. The rest of the Arthâlankāras are possibly defined by the author keeping in view Rudrața's Aryās dealing with them.
we would have to reconsider the date of comoposi
tion of SC. 62. Vide Appendix-C.
For Private and Personal Use Only