Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० नव के लिविनोदेन नवोनयौवना नारी नवीनालोकना ज्ञात ४.१०५ न शीतोऽपि यशाराशिर् ९ - २२७ न सन्मित्रं न सत्सङ्गो ९-२३१ नागते नायके गेहं नाथं सरति या नारी नाथस्य चित्रे वस्त्रे च नानाभावमनोज्ञ भावविलसत् नानालङ्काररत्ने विशद नायं रायः सुधासूति: नायकस्य प्रसङ्गे च नायकानां चित्तवृत्ते नायकोक्तेषु कार्येषु नायिका लक्षणं तासां नारीजनो मुखं दृष्ट्वा निजेशं तर्जनं कृत्वा निन्दाव्याजेन यत्रार्थं नियमाकरणे काव्ये निरवद्यवर्णगणयुत शृङ्गारार्णवचन्द्रिका निरूप्यते जगत्ख्यात निर्गुणा रमणी लोके निघतव्याघ्रसर्पारि निर्दोषधर्मः पुण्याय ४-१३६ ४-६१ ३ - १३० नानारत्नविराजमानमुकुटो ६-१२ ९-३१० ४-९३ ४- १०१ ४- १४९ निर्दोषे सगुणे काव्ये निर्लज्ज पुरुषेणार्थी नीरेजं वरमल्लिकां नीलकण्ठो नरीनर्ति नूनं प्रायो ध्रुवं श नूरतितिलकराये नृसिंहराय कीर्तिस्ते नृसिंहोऽप्यभयं दत्ते नंद सरो वह्निकुण्डं नेयार्थं क्लिष्टसंदिग्धे ९-८४ पत्युर्वा नायिकाया वा ४-३० पददोषं निरूप्याहं पदवाक्यार्थदोषास्ते ४-३२ ४-३१ पदस्य कथनं यत्र ४-८४ पदस्य यस्यानुचितो ९-७४ पदानामनुगुण्यं वा ४-७७ पदेन येन यद्वाक्यं ९-२६४ पदेन येनासभ्यार्थी २-२८ पद्माकरे सरोजाक्षी ३- १ पद्ये समासबाहुल्यं ३-११६ पयोधरा नभोवृत्ता ५- २ पयोधर विलोलोऽयं ३-९५ १०- १ निर्वेदोद्वेगकोपादिः नीतियुक्तोऽपि रायस्य पयोनिधिसमानस्य परकीयाप्यनढेत्र For Private and Personal Use Only १०-१९४ १०-१०९ ३-१०२ ९-१३३ ४-२६, २- ३८ ९-१२० ४- १३२ ९- १५४ ९-१३२ १०- १६४ १०-३ ३-५२ १०-४० १०- १४३ १०-५७ १०-२६ ८-२ १०-५५ १०-१७ १०-६० ५- २३ १०- १०६ ९-२६० ९-३०३ ४-५२

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267