________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३०
नव के लिविनोदेन
नवोनयौवना नारी
नवीनालोकना ज्ञात
४.१०५
न शीतोऽपि यशाराशिर् ९ - २२७
न सन्मित्रं न सत्सङ्गो
९-२३१
नागते नायके गेहं
नाथं सरति या नारी नाथस्य चित्रे वस्त्रे च
नानाभावमनोज्ञ भावविलसत्
नानालङ्काररत्ने विशद
नायं रायः सुधासूति:
नायकस्य प्रसङ्गे च
नायकानां चित्तवृत्ते
नायकोक्तेषु कार्येषु
नायिका लक्षणं तासां
नारीजनो मुखं दृष्ट्वा
निजेशं तर्जनं कृत्वा
निन्दाव्याजेन यत्रार्थं
नियमाकरणे काव्ये
निरवद्यवर्णगणयुत
शृङ्गारार्णवचन्द्रिका
निरूप्यते जगत्ख्यात निर्गुणा रमणी लोके
निघतव्याघ्रसर्पारि
निर्दोषधर्मः पुण्याय
४-१३६
४-६१
३ - १३०
नानारत्नविराजमानमुकुटो ६-१२
९-३१०
४-९३
४- १०१ ४- १४९
निर्दोषे सगुणे काव्ये
निर्लज्ज पुरुषेणार्थी
नीरेजं वरमल्लिकां
नीलकण्ठो नरीनर्ति
नूनं प्रायो ध्रुवं श नूरतितिलकराये नृसिंहराय कीर्तिस्ते
नृसिंहोऽप्यभयं दत्ते नंद सरो वह्निकुण्डं
नेयार्थं क्लिष्टसंदिग्धे
९-८४ पत्युर्वा नायिकाया वा
४-३०
पददोषं निरूप्याहं पदवाक्यार्थदोषास्ते
४-३२
४-३१
पदस्य कथनं यत्र
४-८४
पदस्य यस्यानुचितो
९-७४
पदानामनुगुण्यं वा
४-७७
पदेन येन यद्वाक्यं
९-२६४
पदेन येनासभ्यार्थी
२-२८
पद्माकरे सरोजाक्षी
३- १
पद्ये समासबाहुल्यं
३-११६
पयोधरा नभोवृत्ता
५- २
पयोधर विलोलोऽयं
३-९५
१०- १
निर्वेदोद्वेगकोपादिः
नीतियुक्तोऽपि रायस्य
पयोनिधिसमानस्य परकीयाप्यनढेत्र
For Private and Personal Use Only
१०-१९४
१०-१०९
३-१०२
९-१३३
४-२६,
२- ३८
९-१२०
४- १३२
९- १५४
९-१३२
१०- १६४
१०-३
३-५२
१०-४०
१०- १४३
१०-५७
१०-२६
८-२
१०-५५
१०-१७
१०-६०
५- २३
१०- १०६
९-२६०
९-३०३
४-५२