________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१
१२९
त्रिभेदसंयुता मध्या ४-८१ देवो नमसि यातीति १०-२५ त्रिवर्णनायकेनेयं ४-४७ देवोऽयमम्बरोद्धासी ९-२५१ त्रैलोक्यं वर्तते जीव १०-३३ देशान्तरं गते नाथे
४-९७ त्वत्कीर्तावेव धावल्यं ९-३२ देशीऽयं स्वर्गभूमि ९-२२५ त्वत्कीतिः त्यागसंजाता ___९-४४ द्विगुरुमंगणः प्रोक्तो १-५६ थो युद्धदो दधौ
१-४२ द्वित्वाक्षरसमेतो वा ददात्यवर्णः संप्रातिम् १-३७ द्विधा प्रतीयते योऽर्थी १०-१०५ दयालुना पुण्यजनेन ९-२०६ द्विहस्त एककण्ठोऽयं १०-७८ दातव नायस्तस्या ४-५८ द्वयर्थव्यथैकाक्षर १०-१४५ दानवीर दयावीर ३-८७ धरन्नपि महाभाग्य
९-१४२ दानेन तर्पिताशेष १०-१३४ ।। धर्मार्थकाममोक्षाख्य १-२७ दास्यामि हारं गन्तव्यं ९-१६२ धर्मार्थकामयुक्तानां दाहकत्वं कटादास्य १०-१७० धवला श्रीमति सर्व ९-३७ दाहं क्रमान्मकारो १-४३ धोरा त्वधोरा लोके हि ४-६७ दोनानाथजनान् विलोक्य ३-९२ धीरोदात्तस्तथा धीर ४-६ दीर्घदेहो रक्तवर्णो १०-८४ धीरोदात्तादिनेतणां. ४-२७ दुःखेन जायते योऽर्थः १०-१०३ धैय लीला विलासश्च , ४-११५ दृश्यत्वाद्रसभावानां ३-२३ न कुप्यति न बध्नाति ९-२२९ दृश्यमाना नाटकेषु ३-११ न कोकिला न वीणा वा ९-२२८ दृष्टान्यकामिनी सङ्ग ४-२२ न कौमुदीयं कीर्तिस्ते दृष्टे निजेश कामिन्या ४-१४१ न मनवचनदम्भो ४-२३ दृष्ट्वा शान्तिजिनं नत्वा ९-२१२ नयनप्रीतिः सक्तिः ३-४३ देवतया पूज्योऽयं १०-३८ नरः कपिध्वज इति २-३७ देवताङ्घ्रिपसंस्तुत्या ९-२६६ न रज्यति विमोहेन १०-१९१ देवताबाविशब्दानां १-६१ नरेन्द्रकन्या परिपूर्णरूपा ९-२७० देवसेवतकालेऽस्य ९-२१९ नरो वरो हितोऽर्यो वा १०-४५
FFFFFFFFFFFFFFFFFFERE
For Private and Personal Use Only