SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ शृङ्गारार्णवचन्द्रिका चित्तस्य वृत्तिभेदो यः ३-३ तत्व जिनमुनीसोऽय १०-१५४ चिन्तामणिः कामधेनुः ९-२३६ तदभावेऽनिष्टफलं १-३५ चिन्तामणिः किं न जडत्व ९-२९ तदुदाहृतिरन्यत्र ९-१२४ चुम्बति स्पृशति प्राण ९-२० तन्वङ्गीतनमालोक्य १०-७२ चुम्बन्तं परिरम्भणं ४-६४ तन्वो सरो मुखं पद्मं १०-९४ चैत्रेण सेवकेनासो ९-१०३ तरुणिचरणघातः ९-२०२ छत्रं सितं दण्डयुतं ६-८ तरुणीकायदेशे स्वीकृता ४-१४३ छन्दःशास्त्रे यतिः प्रोक्तो १०-५० तरुण्या देहलावण्ये ९-२०९ जगत्तमो हृतं सर्व १०-११२ तरुण्या मदनावासो १०-१८ जगत्तापहरश्चन्द्रः १०-११५ तरुण्या रूपसौन्दर्य ४-१२६ जगत्यर्थान्तरन्यास ९-१३७ तवकीर्तिमहालता ९-१७६ जगन्मोहनरूपेण ९-१३९ तवतेजो गुणलब्धं ९-१२६ जगानुरागः प्रियवादि ४-३ तव पल्लववज्रेण ९-९७ जनैरविदितोयोऽर्थो १०-१२३ तस्य श्रापाण्डयवङ्गस्य १-१६ जपाकुसुभद्रक्त ३-१२० तव सम्बन्धिनिष्काम ९-३०४ जयति संसिद्धकाव्या १-१ तस्यानुजो गुणाधीशः १-१३ जातिक्रियागुणद्रव्य जातीकन्दुकताडनं ३-३८ तिलकाङ्कितरायास्यं ९-१३४ जिष्णुभोमावितिभोक्ते २-३४ तुङ्गत्वेन महामेरु ९-७८ जुगुप्सास्थायिमावोऽयं ३-९९ ते के नियामका बहवं २-२९ जात्यश्वारूढ रायं ४-१२० तेजोभानुस्समो भानुः ९-८१ ज्ञातभावचतुष्केण ३-६४ तेजो विलासो माधुर्य ४-३५ ज्ञातभन्मथचिह्न या ४-९९ त्यज्यते गृत्यते शब्दो ज्ञानंस्वोकुरु वङ्गराज ९-२४७ त्यागवाः कुर्वते युद्धम् १०-३९ तेतो विहसितं मध्ये ३-७० त्रयस्निशत्समाख्याता ९-८५ तत्काव्यं त्रिविधंभोक्तं १-२९ त्रिगुरुमगणः प्रोक्तः , १-५२ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy