________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१.
परकोया स्वकीया च परलोकं गते नाथे परस्परप्रयुक्तानि परेण परिणीता च परेण परिणीता तु पश्चादगतेश बिम्ब पश्य पश्य न मां धूर्त पश्य पश्यसि चेदन्यां पादपूरणमात्रार्थ पापापकोर्तिनभसां पालयत्यमलां वङ्ग पीतं वारिधिसप्तकं पुण्डरीकं गता चन्द्र पुण्डरीकं चन्द्रबिम्ब पुण्येन सार्धमाधत्ते पुनरुज्जीवनोपायं पुरुषो राजते राज पुलस्तम्भभावादिः पुष्पास्त्रबाणपतन पूर्वपूर्वो विशिष्टोऽर्थों पूर्वाद्रिं गतवालभानु पूर्वानुरागो मानात्मा पूर्वोक्तनायिकानां तु पूर्वोक्तानां नायकानां प्रकृतं कारणं त्यक्त्वा प्रगल्भा नायिका श्रेधा
४-५३ प्रच्छन्नो वा प्रकाशो वा ३-३९ ४-११० प्रजानां पालनं कस्मात् ९-३०२ ५-११ प्रतिकूलवर्णमपद १०-४२ ४-५४ प्रतिभाशक्तिसम्पन्नो २-१ ४-५५ प्रतिवस्तूपमा सारं ९-१२ ९-२१५ प्रतिषेवस्य कथनं ९-१५० १०-१५६ प्रयुक्तस्य पदस्यार्थी ५-१८ ९-१६१ प्रयुक्तो लौकिकार्थोऽपि ५-१५
१०-८ प्रविशन्ति महादुर्ग २-१८ १०-१६८ प्रश्नोत्तर सङ्करश्च ९-१३
१-१२ प्रश्नोत्तरद्वयं यत्र ९-२२२ प्रसन्नोऽस्तु प्रसन्नोऽस्तु १०-१६२ १०-१६६ प्रसादगुणसंयुक्ता
९-४२ प्रसादादिगुणोपेता ९-२४४ प्रसिद्धमपि यच्छास्त्रे १०-१३ ९-१६५ प्रसिद्धसाधनाद्यत्र ९-२७६ १०-२७ प्रसिद्धिरहितं यत्र १०-५९ ३-११२ प्रस्तुतस्य विरुद्धार्थः १०-८५
३-६१ प्रस्तुती कृत्य यत्किचित् ९-१२७ ९-२९४ प्राणाभावेऽपि पुरुषो ४-३६ ९-१८७ प्राधान्येन न वर्तेत १०-२८
३-४० प्रारब्धरूपभङ्गो यत्र १०-८९ ४-११३ प्रियस्यागमनं श्रुत्वा ४-८९
४-३४ बलाकेव शरच्चन्द्रो ९-६० ९-१४७ बल्यरिः कल्यरिः पातु १०-१४८ ४-७२ बहुवाक्यानांयत्र प्रविशन्ति १०-५३
For Private and Personal Use Only