Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
शृङ्गारार्णवचन्द्रिका
बुद्धेमहत्त्वं भूतेर्वा ९-१९२ भो रायवङ्ग कोतिस्ते ५-१९ बुभुक्षितोऽहं त्वं दाता १०-१२२ भ्रलोचनकटाक्षान् वै ९-१९१ भगणो सुखकृत्साम्यो
भ्रूविक्षेपं किसलयमृदुं ४-१५८ भयाख्यस्थायिभावोऽत्र ३-९४ मक्षिकाजालपूयार्द्र ९-२१४ भयानकरसोऽप्यत्र ३-१२२ मदनस्य पताकेयं १०-१५८ भरतस्सगरश्चक्री ९-२३५ मनसिज तव कार्य
४-१०० भाति वै नगरं चात्र १०-९ मनसिजनृपरूपं
४-५६ भातीन्दोवरमित्युक्ते २-३५ मनोरथयुतस्वान्ते ३-४८ भावका रसमुत्पन्नं ३-१६ मनोरागेण निबिडा ४-१२७ भावानौचित्यमत्रोक्तो १०-१८४ मनोवचनकायेभ्यः ४-१३३ भावयन्ति विशेषेण ३-१४ मनोवद्वक्तुरिष्टस्य ९-१७५ भावहावी तथा हेला ४-११४ मनोवेगयुताः सत्वा ९-११६ भावाश्चतुर्विधाः प्रोक्ताः ३-१३ मन्दानिला लुण्टयन्ति ९-२५८ भाविहावाद्यलङ्कार ४-११९ मन्दानिलेन मकरन्दरसेन ३-५७ भावश्चतुभिः पूर्वोक्तैः ३-८ मन्ये शङ्के ध्रुवादीनां ९-१२२ भुज्यमानाश्च भोक्तृणाम् ३-१२ मरणं सुप्तिनिद्रावबोध ३-२१ भुवनव्यापिनी कीति ९-४३ मलयानिलसंकाशो भुवने रसिका लोका ३-२४ महत्यपि च संक्षोभे ४-३८ भूपालोऽयं मृगेन्द्रो १०-९६ महाकवीनां विस्तीर्ण ९-१७९ भेद्योषक भावेन १०-१०१ महाभागस्य रायस्थ ९-२६ भोगे कलायां लोलो य ४-९ मासमानो न यातीतः १०-३७ भो भो कल्पतरो त्वमत्र ९-१८३ माता मे पितरं दृष्टवा १०-१८३ भो भो निष्ठुरभाषिणि ४-९२ माधुर्यादिगुणोपेत ६-३ भो भो राय मनोजपातक ४-११२ मानसोल्लासनं दृष्टि ९-२७७ भो भो वीरनृसिंहराय ४-१६३ मायामात्सर्यचण्डत्व
FREEEEEEEEEEEEEEEEE FURTHER
For Private and Personal Use Only

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267