Book Title: Sringar Nav Chndrika
Author(s): Vijayvarni, V M Kulkarni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१ मार्गे याति नरः कश्चित् १०-२९ यत्र कोऽपि जनो वक्ति ९-२७४ मित्रलाभं जकारोऽयं १-४० यत्र च्छन्दोभङ्गो १०-४६ मुखं विशालनेत्रं ते ९-७२ यत्र न क्षमते स्त्री वा ३-५४ मुखे काव्यस्य वर्णानां १-४६ यत्र पत्युः स्त्रिया वा वा ३-५८ मुखेन्दुना कपोलाक्षि ९-७५ यत्र पूर्वं प्रकृष्टं स्यात् १०-९५ मुखेन्दुस्ते जनानन्दं ९-७१ यत्र प्ररूपितं वस्तु ९-१८२ मुख्यबाधे निमित्ते च २-२२ यत्र प्ररूप्यमाणेन ९-२३८ मुख्यार्थादन्य एवार्थो १०-११९ । यत्र प्रियतरा वाणी ९-२०१ मुख्याल्लिक्ष्यतो गौणाद् २-२४ यत्र वाक्ये गुणीभूतम् १०-९२ मुख्यार्थे बाधिते मुख्य २-१३ यत्र वाक्ये रसो नास्ति १०-७७ मुख्योऽर्थो लक्ष्यनामापि २-९ यत्रवाक्ये विरूपत्वं १०-६४ मुग्धा सलज्जा सभया १०-१८९ यत्र वाक्ये समासोऽयं १०-७३ मूत्रस्थानं भगो गुह्य १०-१५० यत्र साम्यं प्रतीयेत ९-२८४ मृगाङ्ककरा शीता १०-४८ यत्र स्वार्थ परित्यज्य २-१५ मृदुस्फुटभयाकार ५-२९ यत्राधत्ते पुनर्दत्वा ९-२४५ म्रियते यत्र रमणी ३-६२ यत्रानेकपदार्थानां ९-२७१ यगणो जलरूपोऽयं १-५८ यत्राप्रस्तुतवस्तूनां ९-२२३ यतस्ततो नायकस्य ४-२ यत्रार्थस्य स्वरूपेण यत्पदं नोचितं यत्र १०-१५ यत्रासंभाव्यसंबन्धो ९-२८० यत्प्रभाववशात् पुंसि ४-४० यत्रास्थाने पदं वृत्तं
१०-७१ यत्प्राणानपि तद्वापि ४-४१ यत्रोत्कृष्टेन कथनं १०-१४१ यत्र कान्तस्य कान्तायाः ३-५० यत्रोपचर्यते भेद यत्र कामस्य संतापात् ३-६० यत्सारं निश्चितं यत्र ९-२८६ यत्र किञ्चित् समीकतुं ९-२३३ यया दुष्यन्तनृपते ४-५१ यत्र कैवल्यकथनं ९-२२६ यथेववाद्यव्ययानि
For Private and Personal Use Only

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267