Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
४७४
शिशुपालवधे
॥ मुरजबन्धः ॥ सा से ना ग म ना र म्भे र से ना सी द ना र ता। ता र ना द ज ना म त
धी र ना ग म ना म या ॥ २९ ॥ ‘सा सेनेति ॥ तारोऽत्युञ्चर्नादः सिंहनादो येषां ते जना यस्यां सा तारनादजना अनामया अव्यथा सा पूर्वोक्ता सेना मत्ता धीरा अदुष्टाश्च नागा गजा यस्मिन्कर्मणि तत्तथा गमनारम्भे रसेन रागेण अनारता अविरता आसीत् । अविच्छिन्नरणरागाभूदित्यर्थः । मुरजबन्धः। तस्योद्धारस्तु-'तिर्यग्रेखा लिखेत्पञ्च नवोस्तित्र पतयः । अष्टकोष्टाश्चतस्रः स्युस्तासु श्लोकं लिखेत्क्रमात् ॥ तत्राद्यद्विवितुर्यासु तुर्यत्रियाद्यपशिषु । आद्यद्वित्रिचतुःपञ्चषट्सप्ताष्टमकोष्ठगः। दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि । चतुर्थपतिप्राथम्यात्प्रथमावधिवीक्षणात् । द्वितीयादावाद्यद्वियोतुिये वितुरीयके । तुर्यत्रियोस्तृतीयाये द्रष्टव्योऽनिर्द्वितीयकः ॥ तृतीयोऽतिर्द्वितीयान्ये आद्यसप्तमषष्ठयोः। द्वित्रिपञ्चमयोस्तुर्यषष्टसप्तमयोः क्रमात् । तृतीयान्त्ये च लक्ष्योऽयमथान्यःक्रम उच्यते॥ आद्यन्त्ययुग्मयोः पतयोश्चिन्त्यो गोमूनिकाक्रमः । कृत्वैकं द्वितयं द्वे च द्वयमेकमिति क्रमात् ॥ यद्वा द्वितयमेकं च द्वयमेकं द्वयं पुनः। स्वपङ्गिप्रक्रमादेव विन्यासद्वितयं भवेत् । यद्वा प्रथमतुर्याशी स्वपतयोस्तादनुक्रमात्। द्वितीयोऽशिद्वितीयस्यां क्रमादाद्यचतुष्टये ॥ व्युत्क्रमाच्च तृतीयस्थामाद्यमेव चतुष्टये । व्युत्क्रमेण द्वितीयस्यां तृतीयस्यां क्रमेण च ॥ द्रष्टव्यो हि तृतीयोऽड्रिन्त्यकोष्टचतुष्टये । विन्यासभेदास्त्वन्येऽपि सन्त्येव बहवोऽत्र हि ॥ विस्तरात्तु न लिख्यन्ते स्वयमूह्या विचक्षणैः ॥' इति कलापकम् ॥
धूतधौतासयः प्रष्ठाः प्रातिष्ठन्त क्षमाभृताम् ।
शौर्यानुरागनिकषः सा हि वेलानुजीविनाम् ॥ ३० ॥ धूतेति ॥ क्षमाभृतां राज्ञां प्रतिष्टन्त इति प्रष्टा अग्रेसराः । 'सुपि स्थः' इति कप्रत्ययः । 'प्रष्टोऽग्रगामिनि' इति षत्वे ष्टुत्वम् । धूताः कम्पिताः धौता उत्तेजिता असयो यैस्ते धूतधौतासयः सन्तः प्रातिष्ठन्त प्रस्थिताः। 'समवप्रविभ्यः स्थः' इति तङ् । सा वेला अनुजीविनां शस्त्र जीविनां शौर्यानुरागयोः पुरुषकारस्वामिभक्त्योर्निकषः परीक्षास्थानं हि । अतोऽग्रे स्थातव्यम् । अन्यथा भीरुत्वं स्वामिद्रोहश्च स्यातामिति भावः । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥
दिवमिच्छन्युधा गन्तुं कोमलामलसंपदम् ।
दधौ दधानोऽसिलतां कोऽमलामलसं पदम् ॥ ३१॥ दिवमिति ॥ युधा युद्धेन कोमलाश्चारवः अमलाः शीतोष्णादिदोषरहिताः संपदो यस्यां तां कोमलामलसंपदं दिवं स्वर्ग गन्तुमिच्छन्कः पुमान् अमलां
Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554