Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
विंशः सर्गः ।
४९९.
सत्त्वमिति ॥ भव्यः कल्याणमूर्तिः लब्धोऽघक्षयः शुद्धिश्च येन स लब्धाक्षयशुद्धिः श्रीवत्सस्य लाञ्छन विशेषस्य भूमिर्वक्षः सा उद्धुरतरा उन्नततरा यस्य स उद्धुरतर श्रीवत्सभूमिः काममपास्तभीः निर्भीकः परे शत्रवस्त एव मृगास्तेषां व्याधः मृगयुरित्यश्लिष्टरूपकम् । व्याधो मृगवधाजीवो मृगयुलुंडधकोsपि च' इत्यमरः । उदयी नित्याभ्युदयवान् । नित्ययोगे मत्वर्थीयः । स्त्र हरिः पुरः पूर्व आजिरभसाद्रणरागात् मानविशिष्टमहंकारोद्धुरं सत्वं बलमालब्यास्थाय मुदा उत्साहेन हरेः सिंहस्य नादं मुक्त्वा । सिंहनादं कृत्वेत्यर्थः । समकालमेककालम् । अत्यन्तसंयोगे द्वितीया । एक ओघो येषां तैरेकोधः एकप्रहारै रोपैरिषुभिरभ्रमाकाशं तदा तस्मिन्काले आतस्तरे आच्छादयामास । 'ऋच्छत्यृताम्' इति गुणः । चक्रबन्धाख्यश्चित्रविशेषोऽलंकारः पूर्वोक्तरूपकेण संसृज्यते । चक्रबन्धोद्धारस्तु - दशमण्डलरे खात्मके नवमखण्डान्तरालवति चक्रे नाभिस्थानेन सहैकोनविंशतिकोष्ठं प्रत्येकं यक्षगतं पक्तित्रयं समरेखया लिखित्वा तत्रैकस्यां पङ्कौ वामपार्श्वप्रक्रमेण आद्यपादमालिख्य तथा प्रादक्षिण्येन द्वितीय * तृतीययोर्द्वतीयतृतीय लिखित्वा नेमिस्थाने बाह्यवलये साक्षरकोष्टषट्ङ्केन सहाटादशकोष्ठवति तृतीयपादान्तकोष्ठवर्तिवर्णमारभ्य प्रादक्षिण्येन चतुर्थपाद लिखित्वा तत्रैव समापयेत् । तत्र तत्राद्यन्तवर्णैः सह चतुर्थपादोद्धारः । तत्र नाभिस्थाने आद्यपादत्रयदशमाक्षरसंवादः । तृतीयान्तकोष्ठे चतुर्थाद्यन्तवर्णयोः संवादः । तृतीयवलये 'माघकाव्यमिदं' षष्ठे 'शिशुपालवधः' इति कविकाव्यनामोद्धारः । शार्दूलविक्रीडितं वृत्तम् ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवधकाव्यव्याख्यायां सर्वकषाख्यायां एकोनविंशतितमः सर्गः ॥ १९ ॥
विंशः सर्गः ।
अथ हरिशिशुपालयोर्युद्धं वर्णयितुमुपोद्वातं करोतिमुखमुल्लसितत्रिरेखमुच्चैर्भिदुर श्रूयुगभीषणं दधानः । समिताविति विक्रमानमृष्यन्गतभीराह्वत चेदिराम्मुरारिम् ॥ १ ॥
मुखमिति ॥ इतीरथं समितावाजी । 'समित्या जिसमिथुधः' इत्यमरः । विक्रमान्मुरारेः पराक्रमान् अमृष्यन्नसहमान: अत एव तिस्रो रेखात्रिरेखाः । 'दिक्संख्ये संज्ञायाम्' इति समासः । ता उल्लसिताः क्रोधादुद्भूता यस्मिंस्तदुलसि - तत्रिलेखम् । क्वचित् 'त्रिलोकम्' इत्यपि पाठः । तथा भिदुरेण ग्रन्थिलेन भ्रूयुगेन भीषणं भयंकरं उच्चैरुन्नतं मुखं दधानः चेदिषु राजत इति चेदिराट् । संपदादि

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554