Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 238
________________ २२९ गुणोऽक्ति' (४।३।१) गु० ए । प्रथमा सि । 'सो रु: ' (२1१।७२) स०र० । [बाष्पच्छेद्यानि] बाष्प 'छिपी द्वैधीकरणे' (१४७८) छिद् । वाष्पेण छिद्यन्ते । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०→य । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । प्रथमा जस् । 'नपुंसकस्य शि: ' (१।४।५५) शि० - ३० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । नि दीर्घः' (१।४।८५) दीर्घः । [बुसोपेन्ध्यम् ] 'ञिइन्धैपि दीप्तौ ' (१४९८) इन्धू, उपपूर्व० । बुसैरुपेध्यते । 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५/१/१७) ध्यण्प्र०य । श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [तृणोपेन्ध्यम् ] तृणैरुपेध्यते । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । [घनघात्यः] घन 'हनंक् हिंसा - गत्योः ' (११००) हन् । घनेन हन्यते । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० →य । 'णिति घात्' (४।३।१००) घात् आदेशः । [विद्ययोषितः] 'वसं निवासे' (९९९) वस् । उष्यते स्म । क्तप्रत । स्ताद्यशितो ० ' ( ४।४।३२) इट् (?) ('क्षुधवसस्तेषाम्' (४।४।४३ ) इट्) । 'यजादि-वचेः किति' (४।१।७९) य्वृत् व० उ० । 'नाम्यन्तस्था० ' (२|३|१५ ) स० ष० । 'घस्-वसः' (२।३।३६) स० ष० । [धान्येन धनवान् ] धन । धनं विद्यते यस्याऽसौ । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२1१) मतुप्र० मत् । प्रथमा सि । 'ऋदुदितः' (१।४।७० ) नोऽन्तः । 'मावर्णान्तो० ' (२।१।९४) म०व० । 'अभ्वादेरत्वसः सौ' (१।४।९० ) दीर्घः । ‘दीर्घड्याब्०' (१।४।४५) सिलोपः । 'पदस्य ' (२1१।८९) तलोपः । [ दात्रेण लूनवान् ] 'लुग्श् छेदने' (१५१९) लू । लुनाति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'ऋल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० न० । [ परशुना छिन्नवान् ] 'छिपी द्वैधीकरणे' (१४७८) छिद् । छिनत्ति स्म । 'क्तक्तवतू' (५११।१७४) क्तवतुप्र० तवत् । ‘रदादमूर्च्छ-मदःक्तयोर्दस्य च' (४१२६९) त द० न० । [ परशुना छित्त्वा ] छेदनं पूर्वम् । 'प्राक्काले ' ( ५।४।४७) क्त्वाप्र० त्वा । [काकैः पातव्यः ] 'पां पाने' ( २ ) पा । पीयते । 'तव्याऽनीयौ' (५।१।२७) तव्यप्र० । [श्वभिर्लेढव्यः] 'लिहींक् आस्वादने' (११२९) लिह् । लिह्यते । 'तव्याऽनीयौ' (५।१।२७) तव्यप्र० । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ए । 'हो धुट्-पदान्ते' (२।१।८२) ह० द० । अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ६० । ' तवर्गस्य श्चवर्ग०' (१।३।६०) ध० ढ० । 'ढस्तड्ढे ' (१।३।४२) ढलोपः । । छ । । [नविंशत्यादिना ] नविंशतिरादिर्यस्याऽसौ नविंशत्यादिः तेन । [ अत्] अत् प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलोपः । नविंशत्यादिनैकोऽच्चान्तः ||३|१|६९ ॥ Jain Education International [एकान्नविंशतिः, एकाद् नविंशतिः ] एकेन न विंशतिः । अनेन अत् । ' धुटस्तृतीयः' (२।१।७६) त० द० । 'तृतीयस्य पञ्चमे ' (१।३।१) द० न० । [ एकान्नत्रिंशत्, एकाद् नत्रिंशत् ] एकेन न त्रिंशत् । [ एकान्नचत्वारिंशत्, एकाद् नचत्वारिंशत् ] एकेन न चत्वारिंशत् ||छ || For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346