Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२३७
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । क्रियाशब्दस्य कोऽर्थः ? अस्याऽयमर्थः - क्रियाशब्द एव, यो भर्तृशब्द: स न गृह्यते, यस्तु योगरूढः स न ग्राह्यः, तस्मिंश्च गृह्यमाणे सर्वं सुन्दरम् ।।छ।।
तृतीयायाम् ।।३।१।८४।। [आश्चर्यो गवां दोहोऽगोपालकेन] 'चर भक्षणे च' (४१०) चर्, आयूर्व० । आचर्यत इति । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप०→य ? । ('चरेराङस्त्वगुरौ' (५।१।३१) यप्र०) । 'वर्चस्कादिष्ववस्करादयः' (३।२।४८) आश्चर्यः । 'दुहींक क्षरणे' (११२७) दुह् । दोहनं = दोहः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र०→अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । न गोपालकोऽगोपालकः, तेन ।
[साध्विदं शब्दानुशासनमाचार्यस्य] शब्दानामनुशासनम् ।
[साध्वी कटचिकीर्षा चैत्रस्य] 'डुकंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४191१०४) दीर्घः । 'कृतां विडतीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४191३) किर् द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘क-डश्च-ञ्' (४।१।४६) क०→च० । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । चिकीर्षणं = चिकीर्षा । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'अतः' (४।३।८२) अलोपः । 'आत्' (२।४।१८) आप्प्र०→आ । कटस्य चिकीर्षा छ।।
तृप्तार्थ-पूरणा-ऽव्यया-5तृश-शत्रानशा ।।३।१८५।। तृप्तार्थपूरणाऽव्ययाऽतृशशत्रानशा तृप्तोऽर्थो येषां ते = तृप्तार्थाः, तृप्तार्थाश्च पूरणश्च अव्ययानि च अतृश् च ॥ शतृश्च आनश् च = तृप्तार्थपूरणाऽव्ययाऽतृश्शत्रानश्, तेन ।
[फलानां तृप्तः] 'तृपौच प्रीतौ' (११८९) तृप् । + तृप्यते । 'ज्ञानेच्छाऽर्चाऽर्थ०' (५।२।९२) क्तप्र० →त ।
[फलानां सुहितः] सु 'डुधांग धारणे च' (११३९) धा । सुष्ठु धीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'धागः' (४।४।१५) “हि" आदेशः ।
[सक्तूनां पूर्णः] 'पृश् पालन-पूरणयोः' (१५३२) पृ । पूर्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०→त । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त०→न० । 'ओष्ठ्यादुर्' (४।४।११७) उरादेशः । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'रवर्णान्नो ण०' (२।२।६३) न०→ण० ।
[ओदनस्याशितः] * 'अशश भोजने' (१५५८) अश । अश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[पयसो धाणः] 'धे तृप्तौ' (३५) धै । 'आत् सन्ध्यक्षरस्य' (४।२।१) धा । धायति स्म । 'गत्यर्था-ऽकर्मक-पिबभुजेः' (५।१११) क्तप्र०→त । ऋ-ही-घ्रा-धा-त्रोन्द-नुद-विन्तेर्वा (४।२७६) त०→न० ।
[तीर्थकराणां षोडशः] तीर्थ 'डुकुंग करणे' (८८८) कृ । तीर्थं कुर्वन्तीति । ‘हेतु-तच्छीला०' (५।१।१०३) टप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर्, तेषाम् । षष्-दशन् । षड्भिरधिका दश । एकादश-षोडश-षोडन्-षोढा-षड्ढा (३।२।९१) षोडश निपात्यते । षोडशानां पूरणः । 'संख्यापूरणे डट्' (७।११५५) डट्प्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । P4 शता च । P + तृप्यतीति । * श० म० न्या० - आयूर्वात् 'अशश् भोजने' इत्यत आश्नातीति क्ते आशित इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346