Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 338
________________ ॥ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ।। ३२९ विसूतम् विसृतम् विषमम् विद्यादायादः ३१७६ विन्ध्य-हिमालयौ ३।१।१३६ विनावित्तम् ३।१।१०६ विपाट्चक्रभिदम् ३।१।१४२ विपूयविनीयजित्याः ३।१।१५९ विप्रनष्टः पन्थानं पथे वा गच्छति२।२।६३ विरलेन २।३।६३ विविक्तकषायः ३।१।१८ विश्वगोप्ता ३१७८ विश्वदेवः ३।१।१५० विश्वप्रियः ३।१।१५७ विश्वस्य ज्ञाता २।२८३ विश्वामित्रः ३।१।१५० विषन्ति २।३१५८ विषपीतः ३।१।१५३ विषपुच्छी २।४।४२ विषमः २।३।५६ ३१३६ विषयः २॥३४७ विषयाणां जयी ? २।२८३ विषयेन्द्रियाणि ३।११४९ विषष्वाण २३।४३ विषसाद २१३१४४ विषस्तोकम् ३।१।१११ विषहते २३१४८ विषाषद्यते २१३१४४ विषितः २।३।४७ विषिषेविषते २।३।४६ विषिषेवे २।३।४६ विषिष्वणिषति २।३।४३ विषीव्यति २।३।४८ विषुप्तः २॥३१५७ विषुषुपतुः २।३१५७ विषूतिः २३१५६ विष्कन्तुम् २३१५१ विष्कभ्नाति २।३।५५ विष्कम्भकः २॥३१५५ विष्कम्भयति २।३।५५ विष्कम्भिता २॥३५५ विष्किरः शकुनिः २।३।४८ विष्टभ्नाति २।३।४१ विष्टरमासनम् २।३।२३ विष्टरो वृक्षः २।३।२३ विष्टापुरम् २।४।९९ विष्टारपङ्क्तिश्छन्दः २।३।२३ विष्ठलम् २।३।२८ विष्णुवासवी ३।१।१४९ विष्फुरति २।३।५४ विष्फुलति २।३।५४ विष्यन्दते २॥३५० विष्यात् २।३।५८ विष्वक्सेनः २।३।२६ विष्वक्सेनाऽर्जुनौ ३।१।१४९ विष्वणति २।३।४३ विसुष्वाप २॥३१५७ २१३५६ २।३१५८ विसोढः २।३।४८ विसोढव्यः २१३१४८ विस्कन्तुम् २॥३५१ विस्कनः २।३।५१ विस्कनवान् २॥३५१ विस्तारः पटस्य २।३।२३ विस्पष्टपटुः ३।१।१८ विस्फुरति २।३।५४ विस्फुलति २।३।५४ विस्यन्दते २।३।५० विस्वप्नः २०३५७ वीणादुन्दुभिशङ्खाः ३।१।१६० वीणावादक-परिवादकम् ३।११३७ वीरपत्नी २।४।५० वीरपुरुषः ३।१।१०३ वीरपुरुषको ग्राम: ३।१।२२ वीरपूर्वः ३।१।१०३ वीरप्रथमः ३।१।११५ वीराणां प्रसविनीति? २।२।८३ वृकभयम् ३७२, ३१७३, ३।१।१४८ वृकभीत: ३।१७३ वृक्षप्रतिपन्ना वृक्षमनु विद्योतते विद्युत् वृक्षस्य पर्ण पतति वृक्षस्य शाखा वृक्षाश्वे वृत्तबाहुः वृत्तोरुः वृत्रघ्ना वृत्रघ्ने वृत्रहणौ वृत्रहणौ वृद्धगौरः वृद्धपतिः वृद्धपत्नी वृद्धमनुः वृद्धिगुणौ वृन्दारकपलितः वृन्दारकप्रव्रजिता वृन्दारकयुवतिः वृन्दारकवलिनः वृन्दारकश्रमणः वृन्दारकश्रमणा वृन्दारका वृन्दारकाध्यायका वृन्दारकाध्यायिका वृन्दारिका वृषगामिणौ वृषभसिंहः वृषलपत्नी वृषलस्य धाष्टर्यम् वृषलीभूतम् वृषस्कन्धः वृषाकपायी वृष्णिस्तभम् वृष्णिस्तभौ वेतनेन धान्यं लुनाति वेदित्रध्येतारौ वेद्यर्द्धम् वैकारिमतगाजवाजम् २।४।४७ ३१३४ २।२।८१ २१२८१ ३।१।१६० २।४।७४ २१४७५ २।३।९४ २।३।९४ २।३७६ २।३।९४ ३।१।१५८ २।४।४८ २।४।४८ ३।१।१५८ ३१११५९ ३।१।११५ ३।१।११५ ३।१।१११ ३।१।११५ ३।१।११५ ३।१।११५ २।४।१०९ ३।१।११५ ३।१।११५ २।४।१०९ २।३७६ ३।१।१०२ २।४।५१ ३।१८७ २।४।९८ ३।१।२३ २।४।६० ३।११३२ ३।१।१३२ २।२।१०० ३।१।१६० ३।१५४ ३।१।१४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346