Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 283
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ।। (१।४।६५) नोऽन्तः । ' नि दीर्घः' (१।४।८५) दीर्घः ||छ । अश्ववडव - पूर्वापरा -ऽधरोत्तराः ||३|१|१३१ ।। [अश्ववडवपूर्वापराऽधरोत्तराः ] अश्ववडवश्च पूर्वापरश्च अधरोत्तरश्च अश्ववडवपूर्वापराऽधरोत्तराः || [अश्ववडवम्, अश्ववडवौ ] अश्वश्च वडवा च । " द्वन्द्वैकत्वा ऽव्ययीभावौ क्रियाव्ययविशेषणे" "लिङ्गानुशासने” नपुंसकलिङ्गप्रकरणे श्लोक - ९ इति वचनात् नपुंसकत्वम्, ततोऽश्ववडवं सिद्धयति, अश्ववडवौ न, अश्ववडवे इति स्यात्, अतो ह्रस्वपाठः । = [पूर्वापरम्, पूर्वापरे] पूर्वा च अपरा च । 'क्लीवे' (२।४।९७) ह्रस्वत्वम् । द्वितीयेऽनेन ह्रस्वत् । 'सर्वादयोऽस्यादौ ' ( ३।२।६१ ) पुंवत् । [ अधर - मध्यमौ ] अधरश्च मध्यमश्च । [उत्तर-दक्षिण] उत्तरश्च दक्षिणश्च । प्रथमा औ ॥ छ। [ अधरोत्तरम्, अधरोत्तरे ] अधरा च उत्तरा च । 'क्लीबे' (२।४।९७) ह्रस्वत्वम् । अनेन च विकल्पे ह्रस्वः । 'सर्वादयो ऽस्यादौ' ( ३।२।६१) पुंवत् । [य वडवे ] हयश्च वडव । प्रथमा औ । 'औता' (१।४।२० ) ए । [ अजा-श्व-वडवाः ] अजश्च अश्वश्च वडवा च । प्रथमा जस् । [पूर्व-पश्चिम ] पूर्वश्च पश्चिमश्च । [दक्षिणा ऽपरौ] दक्षिणश्चाऽपरश्च । पशु-व्यञ्जनानाम् ||३ |१ ।१३२ ।। [ पशुव्यञ्जनानाम् ] पशवश्च व्यञ्जनानि च = पशुव्यञ्जनानि, तेषाम् । [अश्वबलीवर्दम्, अश्वबलीवर्दी] अश्वश्च बलीवर्दश्च । विकल्पे । २७४ [वृष्णिस्तभम्, वृष्णिस्तभौ ] वृष्णिश्च मेटकः, स्तभश्च वोत्कटः वृष्णौ । [ महाजोरभ्रम्, महाजोरभ्रौ ] महत् । अज । महांश्चासावजश्च । 'जातीयैकार्थेऽच्चे:' ( ३।२।७० ) डा० आ । ' डित्यन्त्यस्वरादेः' (२।१।११४) अल्लोपः । महाजश्च उरभ्रश्च । विकल्पे औ । [दधिघृतम्, दधिघृते] दधि च घृतं च । विकल्पे औ । [शाकसूपम्, शाकसूपौ ] शाकश्च सूपश्च । विकल्पे औ । [ अश्वमहिषम् ] अश्वश्व महिषश्च = अश्वमहिषमित्यत्र 'नित्यवैरस्य' (३।१।१४१ ) इति नित्यमेकत्वविधिः । [ गो- नरौ ] गौश्च नरश्च । औ । [दधि-वारिणी] दधि च वारि च । औ । 'औरी' (१।४।५६ ) ई । 'अनाम् स्वरे नोऽन्तः ' (१।४।६४) नोऽन्तः । [दध्युष्ट्रौ] दधि च उष्ट्रश्च ॥छ। Jain Education International = तरु-तृण धान्य- मृगपक्षिणां बहुत्वे ||३|१|१३३॥ [तरुतृणधान्यमृगपक्षिणाम् ] तरवश्च तृणानि च धान्यानि च मृगाश्च पक्षिणश्च तरुतृणधान्यमृगपक्षिणः, तेषाम् । For Private Personal Use Only = www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346