Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२७७
वृद्धिः । शाङ्खिकश्च मौरजिकश्च ।
[मार्दङ्गिक-पाणविकम्] मृदङ्गवादनं शिल्पं यस्य सः । ' शिल्पम् ' ( ६।४।५७ ) इकण्प्र० इक । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । पणववादनं शिल्पं यस्य सः । ' शिल्पम् ' ( ६।४।५७ ) इकण्प्र० - इक । ' वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । मार्दङ्गिकश्च पाणविकश्च ।
[ वीणावादक - परिवादकम् ] वीणावादकश्च परिवादकश्च ।
[ पाणि-गृध्रौ ] पाणिश्च गृध्रश्च
पाणिगृध ।
—
[पाणि-पणवौ] पाणी च पणवश्च ।
प्राण्यङ्गाप्राण्यङ्गा (ङ्गादि) संभे (द) पाणिपणवादिपु प्रयोगेषु एकत्वनिराकरणार्थमिति न तु सूत्रकरणात् सूत्रकरणं तु व्यक्तिविवक्षायां चरितार्थं बहुवचनम् ॥छ ||
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[स्थेणः ] स्थाश्च इण् च = स्थेण तस्य ।
[अद्यतन्याम् ] अद्य भवा । ' सायं चिरं प्राह्णे - प्रगे ऽव्ययात्' (६।३।८८) तनट्प्र० तन । 'अणञेयेकण्- नञ्- स्नञ्टिताम्' (२।४।२०) डी । अद्यतने विहिता विभक्तिरपि अद्यतनी, तस्याम् ।
चरणस्य थेोऽद्यतन्यामनुवादे || ३|१|१३८ ||
[ अनुवादे] 'वद व्यक्तायां वाचि' (९९८) वद्, अनुपूर्व० । अनुवदनम् । 'भावा- ऽकर्त्री : ' (५।३।१८) घञ् ० अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः, तस्मिन् ।
[ प्रत्यष्ठात् कठकालापम् ] स्था ( ३।१।४९ ) सूत्रवत् प्रतिपूर्व० । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'अड् धातोरादि० ' ( ४।४।२९) अडागमः । 'पिबैति-दा-भू-स्थः सिचो लुप्, परस्मै न चेट्' ( ४ | ३ |६६) सिज्लोपः । 'इवर्णादे० ' (१।२।२१) य । 'स्था-सेनि - सेध - सिच- सञ्जां द्वित्वेऽपि ' (२।३।४०) स० ष० । ' तवर्गस्य चवर्ग० ( १ | ३ |६० ) थ०० । कठाश्च कालापाश्च । 'क्लीवे' ( २/४/९७) ह्रस्वः । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७ ) अम् ।
P0
[ उदगात् कट-कौथुमम् ] 'इंण्क् गतौ' (१०७५) इ उत्पूर्व० । अद्यतनी दि - त् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'अड् धातोरादि०' (४।४।२९) अडागमः । 'इणिकोर्गा' (४।४।२३) इ० गा० । 'पिवैति दा भू-स्थः सिचो लुप्० ' ( ४ | ३ |६६ ) सिज्लोपः । काश्च कौथुमाश्च । 'क्लीबे' ( २१४ ९७ ) ह्रस्वः । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् ।
[प्रत्यष्ठात् मीद- पैष्पलादम् ] मुदस्याऽपत्यम् । पिप्पलादस्याऽपत्यम् । 'ऋषि वृष्ण्यन्धक - कुरुभ्यः' (६।१।६१) अण्प्र० । ' वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धि: । 'अवर्णवर्णस्य' ( ७१४/६८) अलोपः । मौदेन - पिप्पलादेन प्रोक्तं वेदं विदन्त्यधीयते वा । 'मौदादिभ्यः' (६।३।१८२) अणुप्र० । तद्वेत्त्यधीते (६।२।११७) अण्प्र० । 'प्रोक्तात् ' ( ६।२।१२९) अण्लोपः । मौदाश्च पैष्पलादाश्च । प्र० सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् ।
Jain Education International
[ उदगुस्तार्किक - वैयाकरणाः ] तार्किकाश्च वैयाकरणाश्च । जस् । 'इंण्क् गती' (१०७५) इ, उत्पूर्व० । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'इणिकोर्गा' (४।४।२३ ) इ०गा० । 'पिबैति०' ( ४ | ३ |६६) सिज्लोपः । ' सिज्विदोऽभुवः' (४।२।९२) अन् पुस्० उ० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'अड् धातोरादि० ' (४।४।२९) अट् ।
-
[ अगमन् कठ-कालापाः ] अम (३९२) द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लृ गतौ ' ( ३९६) गम् ।
-
अद्य भवोऽद्यतनः ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346