Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३०४
एकर्षयः
ऋतक:
२।३।१०४ ऋते धर्मात् कुतः सुखम् २।२।११४ ऋद्धेषु भुजानेषु दरिद्रा आसते२।२।१०६ ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते २।२।१०६ ऋफिडः
२।३।१०४ ऋफिल.
२।३।१०४ ऋश्यैणम्
३।१।१३३ ऋश्यैणाः
३।११३३ एकचौरः
३।१९७ एकद्रव्यवत्त्वम्
३।११६७ एकधनुर्धरः
३।१।९७ एकनदी
३।१।२८ एकपत्नी
२।४।५० एकपरि
३।१।३८ एकपुष्पा
२१४५६ एकफला
२।४।५७ एकमासजातः
३।१।५७ एकमुनि व्याकरणस्य ३।१।२९
३।१।९७ एकविंशतिभारद्वाज कोशलस्य ३।१।२९ एकवीरः
३।१।१०३ एकशतम्
३।१।११६ एकशफा
२।४।३८ एकशाटी
३।१९७ एकादश
३।१।११६ एकादश
३।१।१६३ एकाद्नचत्वारिंशत् ३।१।६९ एकाद्नत्रिंशत्
३१११६९ एकानविंशतिः
३।१।६९ एकानचत्वारिंशत्
३।१।६९ एकानत्रिंशत्
३।१६९ एकानविंशतिः
३११६८ एकापूपी
३११।९९ एके व्रीहयः संपन्नाः सुभिक्षं० २।२।१२१ एतत्तु ते दिवा नृत्तं, रात्रौ नृत्तं तु०३।१।९३ एतावन्ति दधिघृतानि ३११४६ एतिका:
२।४।१०९ एधानाहर्तुं व्रजति . २२।६२ एधानाहारको व्रजति २।२।९०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । एधेभ्यो व्रजति २।२।६२ कटं कुर्वन्
२।२।९० एधोदकोपस्करणम् ३.१७७ कटं कृतवान्
२।२।९१ एलकका २।४।१०८ कटं कृत्वा
२।२।९० एलकिका २।४।१०८ कटं चक्राण:
२।२।९० एषका २।४।१०९ कटं चक्रिः
२।२।९० एषिका (२) २।४।१०९ कटः कृतो मैत्रेण
२।२।९१ एहिप्रघसा
३।१।११६ कटकरणस्यायुक्तः ३।१७६ एहिरेयाहिरा ३।१।११६ कटकृतः
३।१।१५२ एहिविघसा ३।१।११६ कटप्रूकुलम्
२।४।९८ एहिस्वागता
३।१।११६ कठकालापाः प्रत्यष्ठुः ३।१।१३८ एहीडं वर्त्तते ३।१।११६ कठप्रवक्ता
३।१।१११ ऐक्षुकाः २।४।९३ कठश्रोत्रियः
३।१।१११ ऐन्द्रयाश्च कौबेर्याश्च० ३।१।२५ कठाध्यायक:
३।१।१११ ऐषत्पिङ्गलकाम्यत् ३।१।६४ कठी
२१४१५४ ऐषत्पिङ्गलम् ३।१।६४ कडारजैमिनिः
३।१।१५८ ओदनं पचमानः २।२।९० कणेहत्य पयः पिबति
३१६ ओदनं पेचिवान्
२।२।९० कण्टकसंचये ओदनः ३।१।६८ ओदनं बुभुक्षुः
२२।९० कण्टकस्य तैक्षण्यम् ३।१८७ ओदनं भोक्तुं व्रजति २।२।९० कण्ठेकाल:
३।१२३ ओदनपाकी २।४।५५ कण्ठेकालः
३।१।१५० ओदनपाणिनिः ३।१।११६ कतमगार्ग्यः
३।१।१०९ ओदनबुभुक्षुः
३।११६२ कतरः कुण्डली ३।१।१०९ ओदनस्य भोजकः २२८३ कतरकठः
३।११०९ ओदनस्य भोजकः ३१८१ कतरकलापः
३।१।१०९ ओदनस्य भोजकः ३।१८३ कतरगार्ग्यः
३।१।१०९ ओदनस्य शोभनं पक्ता २।२।४१ कति मार्दङ्गिकपाणविका: ३।११४६ ओदनस्याशितः
३।१८५ कतिपयाद् मुक्तः २।२७९ ओष्ठबिम्बम्
३।१।१४९ कतिपयेन मुक्तः २२७९ औडुलोम्या
२।४।७८ कतीह कवचमुद्वहमानाः ।। २।२।९० औत्तरशाला
३।१।९८ कतीह वपुर्भूषयमाणाः २।२।९० औपगवी २।४।२०, २।४।७८ कतीह शत्रून् निघ्नानाः २।२।९० औपगवीत्वम्
२।४।९५ कथं तर्हि भीरु ! गतं निवर्तत०२।४।७३ औपगवौ
३११।१२४ कथं रात्रिवृत्तं, सन्ध्यागजितमिति३।१।९३ और्ध्वदेहिकम्
३।१।१८ कदलीस्तम्भोरू: २।४।७५ कचाकचि
३।१।२६ कदा पूर्वाः प्रोष्ठपदाः २।२।१२३ कच्छपी
३।१।४९ कदा पूर्वाः फल्गुन्यः २२।१२३ कटं करिष्यन्
२।२।९०
कदा पूर्वे प्रोष्ठपदे २।२।१२३ कटं करिष्यमाणः
२।२।९० कदा पूर्वे फल्गुन्यौ २।२।१२३ कटं कारको व्रजति २।२।९० कदुष्णम्
३।१।४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346