Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 308
________________ ।। अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥ अन्यथाकारं भुङ्क्ते अन्वाजे कृत्वा अन्वाजेकृत्य अपक्रम कार्यम् अपरकायः अपरकृष्णमृत्तिकाः अपरगवीप्रिया अपरपुरुषः अपररात्रकृतम् अपरसमम् अपराहणः अपराह्णकृतम् अपरियाणिः अपरेण ग्रामम् अपरेण ग्रामस्य अपरेषुकामशमी अपशब्दो मैत्रस्य अपष्ठः अपसव्यम् अपां स्रष्टा अपां स्रष्टा अपागग्रामम् अपाची अपि भवान् कमण्डलुना० ३।१४९ ३।१।१२ ३।१।१२ ३।१।४७ ३।११५२ ३।१।९८ ३।१।९८ ३।१।१०३ ३।१।९३ ३।१३६ २।३१७३ ३।१।९३ २३८५ २।२।११७ २।२।११७ ३।१।९८ २।२।७१ २।३।३० ३।१३६ २१२१८३ ३।११८३ ३।१।३२ २।४।३ २।२।४४ २।४।४१ ३१५१ ३।११५४ ३।१।११६ ३।१।११६ २।३।९० २३८७ २०३८७ २।३।९० २।३।९० २।३।९० २।३।९० २।३।९० २।३।९० २१३१८५ अप्रयापणिः अप्रयापनि अप्रवेपनिः अप्राक्षु अप्रेङ्खणिः अप्रेङ्गणिः अभितिष्टम्भिषति अभितुस्ताव अभितुस्तुभे अभितोस्तुभ्यते अभितोस्तूयते अभिनिष्टानो वर्णः अभिमनायते अभिषजति अभिषन्ति अभिषषज्ञ अभिषस्वजे अभिषस्वजे अभिषावयति अभिषाष्वज्यते अभिषिञ्चति अभिषिञ्चति अभिषिषङ्क्षति अभिषिषिक्षति अभिषिषिक्षति अभिषिषेणयिषति अभिषिष्वङ्क्षते अभिषुणोति अभिषुणोति अभिषुवति अभिषेणयति अभिषेणयति अभिष्टोभते अभिष्टौति अभिष्यति अभिष्यन्दते अभिष्यात् अभिष्वजते अभिसवति २॥३४८८ २।३।८८ २।३।९० २०३१५ २।३१८६ २।३१८६ २।३।४१ २।३।३९ २।३।३९ २।३।३९ २।३।३९ २।३।२४ ३।११ २१३१४० २३१५८ २।३।४० २।३।४५ २।३।४५ २।३।३९ २॥३।४५ २।३।४० ३।११ २।३।४० २।३।४० २।३६० २।३।४० २।३।४५ २।३।३९ २।३।६२ २॥३॥३९ २।३।४० ३।११ २।३।३९ २।३।३९ २।३।३९ २।३।५० २।३१५८ २।३।४५ २३३९ अभिसावकीयति अभिसास्यन्दीति तैलम् अभिसिध्यति अभिसिषासति अभिसिसासति अभिसिसेधिषति अभिसुसाव अभिसुसूषति अभिसूते अभिसूयते अभिसेधति गाः अभिसेधयति अभिसेसिच्यते अभिसेसीयते अभिसोष्यति अभिसोसूयते अभिसौति अभिस्यन्दते अभ्यग्नि शलभाः पतन्ति अभ्यङ्का गावः अभ्यतुस्तवत् अभ्यतुस्तुभत् अभ्यषिञ्चत् अभ्यषिषक्षत् अभ्यषिषिक्षत् अभ्यषिषणयिषत् अभ्यषुणोत् अभ्यषुवत् अभ्यषेणयत् अभ्यष्टोभत अभ्यष्टोत् अभ्यष्यत् अभ्यष्वजत अभ्यसिषासत् अभ्यसीसयत् अभ्यसुसूषत् अभ्यसूसवत् अभ्यसोष्यत् अभ्रविलिप्ती द्यौः २।३।३९ २।३।५० २।३।४० २।३।३९ २।३।३९ २३६१ २॥३॥३९ २।३।३९ २।३।३९ २।३।३९ २।३६१ २१३६१ २।३।६० २।३।३९ २।३।६२ २॥३॥३९ २॥३॥३९ २१३५० ३।१।३३ ३।१।३३ २१३१३९ २।३।३९ २।३।४० २३४० २३।४० २।३।४० २।३।३९ २।३।३९ २।३।४० २।३।३९ २।३।३९ २।३।३९ २।३।४५ २।३।३९ २।३।३९ २।३।३९ २।३।३९ २१३१६२ २।४।४५ अपुच्छा अपुनर्गेयाः श्लोकाः अपूपार्द्धम् अपेहिप्रघसा अपेहिवाणिजा अप्रकमनिः अप्रकोपणिः अप्रकोपनिः अप्रख्यानिः अप्रगमनिः अप्रपवनिः अप्रप्यायनिः अप्रभवनिः अप्रभानिः अप्रयाणिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346