Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३००
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
अभ्रविलिप्ती अमक्षिकम् अमात्यिका अमूला अम्बष्ठः अयं तपस्वी अयस्कंस: अयस्कर्णी अयस्कल्पम् अयस्कामः अयस्कारः अयस्कुम्भः अयस्कुम्भी अयस्कुशा अयस्कृतम् अयस्कृतम् अयस्पात्रम् अयुताध्यायकः अरण्यानी अरण्यारण्यान्यो अरण्येतिलकाः अरम् अरिदुर्जयः अरुःशिराः अर्कचन्द्रौ अर्केण अन्दू अर्चनम् अर्जनम् अर्जुनः कार्तवीर्यः अर्जुनपुरुषम् अर्जुनभीमसेनौ अर्थकामौ अर्थगतः अर्थधर्मों अर्थशब्दौ अर्थस्य त्यागी? अर्द्ध पिप्पलीनाम् अर्द्धकोशातकी
३१४९
३३११३९ २।४।१०८ २१४५८
२।३।३० २।२।१२४
२॥३५ २॥३५ २१३८ २॥३१५ २।३५ २।३।५ २३१५ २०३५ २१३५ २१३१५ २३१५ ३।१।१८ २१४१६५ ३।१।१२८
३।१।९४ २।३।१०४
३।१।६८ ३।१।१५६ ३।१।१५९ २।३।९४ ३।१।१६० २।३।६३ २।३।६३ ३१९६ ३।११४४ ३।१।१५९ ३।१।१५९ ३।१।१५३ ३१११५९ ३।१।१५९ २२८३ ३.१५४ ३।१५४
अर्द्धगामः अर्द्धचतस्रः खार्यः अर्द्धचतस्रो मात्रा: अर्द्धचतुर्थविंशाः अर्द्धचापम् अर्द्धजरती अर्द्धतृतीयविंशाः अर्द्धतृतीयशूर्पः अर्द्धपञ्चमविंशाः अर्द्धपञ्चमशूर्पः अर्द्धपणः अर्द्धपिप्पली अर्द्धपिप्पल्या अर्द्धपूपः अर्द्धराशिः अर्द्धविलोकितम् अर्द्धवेदिः अर्द्धवैशसम् अर्द्धस्वरः अर्धपिप्पली अर्पितोतम् अर्यापोटा अलं कृत्वा अलं कृत्वा अलंकृतम् अलंकृत्य अलंपुरुषीणः अलम् अलवणभोजी भिक्षुः अलोमिका एडकेति अल्पाद् मुक्तः अल्पान्मुक्तः अल्पेन मुक्तः अवकोकिला अवक्लिन्नपक्वम् अवटकच्छपः अवटमण्डूकः अवतप्तेनकुलस्थितम् अवतष्टम्भ दुर्गम्
३।१।५४ ३।१।६६ ३।१।६६ ३।१।२० ३।१।५४ ३।११५५ ३।१२० ३।१।९९ ३।१।२० ३१४९९ ३।१।५४ ३।११५४ ३।११५४ ३।११५४ ३।११५४ ३।११५५ ३।१५४ ३।१५५ ३।११५४ २।४।९६ ३।१।१४९ ३।१।१११ ३।१।४९ ३।१।४ ३।१।४ ३।१४ ३।१।४७ २।३।१०४
३।११५१ २।२।८१ २।२७९ ३।१७४ २।२७९ ३।११४७ ३।१।१४९ ३।१।९१ ३।१।९१ ३।१।९२ २।३।४२
अवन्ती: स्त्री अवन्ती अवन्ती अवन्त्यश्मकाः अवरतो ग्रामस्य अवरस्ताद् ग्रामस्य अवश्यंकारी कटस्य अवषष्वाण अवषिष्वणिषति अवष्टब्धा शरत् अवष्टब्धा(धे) सेना (ने) अवष्टब्धो रिपुः शूरेण अवष्वणति अवसानविरस: अवस्करसूदकः अवस्तब्धो वृषलः शीतेन अवस्ताद् ग्रामस्य अवहननायोलूखलम् अवहननायोलूखलम् अवातस्तम्भत् अवावरी अवाषिष्वणत् अवो ग्रामस्य अशितानशितम् अशितानशितेन जीवति अशिश्वी अशीतिशतम् अशोकिका अश्नीतपचता अश्राद्धभोजी भिक्षुः अश्वकुञ्जरः अश्वकुमारी अश्वक्रीती अश्वक्रीती अश्वघास: अश्वत्थकपित्थो अश्वनागः अश्वबलीवर्दम् अश्वबलीवी
२१४७२ २।४।७२ २१४।९५ ३।१।१४९ २।२८२ २।२८२ २।२।९४ २।३।४३ २।३।४३ २॥३/४२ २३।४२ २।३।४२ २।३।४३ ३११८८ ३।१८१ २।३।४२ २।२।८२ २१२१५४ ३।१७० २।३।४२
२।४।४ २॥३४३ २।२८२ ३।१।१०५ । ३।१।१०६
२।४।८ ३।१।१६३ २।४।१०८ ३१११६
३।११५१ ३।१।१०८ ३।११११ २।३७५ २।४।४४
३११/७१ ३।१।१५९ ३।१।१०८ ३।१।१३२ ३।१।१३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346