Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 280
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । ( ६ । १।२८) अण्प्र० - अ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव्, ततोऽमीषां मध्यस्थः समासः । २७१ गार्ग्यवात्स्यायनौ । [भागवित्ति-भागवित्तिकौ ] भगवन्त (वित्त) । भगवत्त (वित्त) स्याऽपत्यम् । 'अत इञ्' (६।१।३१ ) इञ्प्र० इ । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । भागव (वि) त्तेरपत्यं युवा । ' भागवित्तितार्णविन्दवाऽऽकशापेयान्निन्दायामिकण् वा' ( ६।१।१०५) इकणप्र० - इक । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । भागव (वि) त्तिश्च भागव (वि) त्तिकश्च भागवित्ति-भागवित्तिकौ ॥ छ ॥ [ गार्ग्यवात्स्यायनौ] गार्ग्यश्च वात्स्यायनस्य (श्च ) = 11 स्त्री वच्च ||३|१|१२५ ।। [पुंवत् ] पुम्स् । पुमानिव = पुंवत् । 'स्यादेरिवे' (७।१।५२) वत्प्र० । 'पदस्य' (२।१।८९) सलोपः । तौ मुमौ (मो) व्यञ्जने स्वौ' (१|३|१४) अनुस्वारः । [गर्गाः] गर्गस्याऽपत्यं वृद्धं = गार्ग्यः । ‘गर्गादेर्यञ्’ (६।१।४२) यञ्प्र० । 'अणञेयेकण्० ' (२।४।२०) डी (?) ('यत्रो डायन् च वा' ) (२|४|६७ ) ङी) । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । ततो मध्यस्थो वाक्यः । गार्गी च गार्ग्यायणौ च = गर्गाः । 'ड्यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः ' (२ । ४ । ९५ ) ङीनिवृत्तिः । [गर्गान्] गार्ग्यः ‘यञञोऽश्यापर्णान्त- गोपवनादेः' (६ । १ । १२६) यलोपः । प्रथमा जस् । तान् पुरुषः स्त्रिया || ३ | १ | १२६ ।। [ तीरं नद-नदीपतेः] नद-नदीनां पतिः नदनदीपतिस्तस्य । [ घट-घटीशरावोदञ्चनानि ] घटश्च घटी च शरावोदञ्चनानि च ( दञ्चनं च ) । = [अश्व-वडवौ] अश्वश्च वडवा च । 'अश्ववडव -पूर्वापरा -ऽधरोत्तराः ' ( ३।१।१३१) ह्रस्वः । [ पुरुष- योषितौ ] पुरुषश्च योषिच्च । Jain Education International [दुणी-कच्छपौ] द्रुणी च कच्छपश्च = [कालिकाऽङ्गारकाः ] काला । काले ( लै) व । [गणक- गणक्यौ ] गणकस्य भार्या । 'धवाद् योगादपालकान्तात्' (२।४।५९ ) ङी । गणकश्च गणकी च । [इन्द्रेन्द्राण्यौ] इन्द्र । इन्द्रस्य भार्या । 'वरुणेन्द्र- रुद्र-भव-शर्व- मृडादान् चान्तः' (२१४१६२ ) ङी- आनन्ते च । इन्द्रश्च इन्द्राणी च । छ । = गर्गान् ।।छ।। [भव-भवान्यौ ] भव । भवस्य भार्या । 'वरुणेन्द्र-रुद्र-भव० ' (२१४१६२ ) ङी आनन्ते च । भवश्च भवानी च । [कुक्कुट-मयूर्यो] कुक्कुटश्च मयूरी च । [ अश्वा - किशोरौ] अश्वा च किशोरश्च । [ कलभ- हस्तिन्यो] कलभश्च हस्तिनी च । [ब्राह्मणवत्सा-ब्राह्मणीवत्सौ ] ब्राह्मणवत्सा च ब्राह्मणीवत्सश्च न केवलं प्रधानस्त्रीपुरुषमात्रभेदोऽस्ति, अप्रधानस्त्रीपुरुषकृतोऽपि कथम्, यथा ब्राह्मणवत्सा इत्यत्र विशेषणीभूतब्राह्मणपुरुषभेदः, ब्राह्मणीवत्स इत्यत्र विशेषणीभूतस्त्रीकृतोऽपि भेदोऽस्ति । For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346