Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 274
________________ २६५ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका टुंढिका । [प्रोहकपर्दा] प्रोह कपर्देति जल्पो यस्यां सा । [उद्धमचूडा] उद् 'मां शब्दा-ऽग्निसंयोगयोः' (४) मा । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौतिकृवु-धिवु०' (४।२।१०८) धमादेशः । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । ततो मध्यस्थः समासः । [आहरवसना] 'हंग् हरणे' (८८५) हृ, आड्पूर्व० । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः प्रत्ययाल्लुक' (४।२।८५) हिलोपः । आहर वसनमिति जल्पो यस्यां सा । [आहरवितता] आहर विततमिति जल्पो यस्यां सा । [कृन्धिविचक्षणा क्रिया] 'कृतैप वेष्टने' (१४९०) कृत् । पश्चमी हि । 'रुधां स्वराच्छ्नो नलुक च' (३।४।८२) श्नप्र० । 'श्ना-ऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'हु-धुटो हेर्धिः' (४।२।८३) हि०→धि० । 'धुटो धुटि स्वे वा' (१।३।४८) तलोपः । कृन्धि विचक्षण ! इति विचक्षणमिति वा जल्पो यस्यां क्रियायां सा । [भिन्धिलवणा] 'भिदूंपी विदारणे' (१४७७) भिद् । पञ्चमी हि । 'रुधां स्वराच्५नो नलुक् च' (३।४।८२) श्नप्र० । 'श्ना-ऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'हु-धुटो हेर्धिः' (४।२८३) हि०→धि० । 'धुटो धुटि स्वे वा' (१।३।४८) दलोपः । भिन्धि लवणमिति जल्पो यस्यां क्रियायां सा । [पचलवणा] 'डुपीए पाके' (८९२) पच् । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । पच लवणमिति जल्पो यस्यां सा । [उद्धरावसृजा] उत् 'धृग् धारणे' (८८७) धृ । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । उद्धर अवसृज इति जल्पो यस्यां सा । [उद्धमविधमा] उद्धम विधम इति जल्पो यस्यां सा । [उद्वपनिवपा] उत् 'डुवपी बीजसन्ताने' (९९५) वप् । पशमी हि । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । उद्वप निवप इति जल्पो यस्यां सा | [उत्पतनिपता] उत्पत निपत इति जल्पो यस्यां सा । [उत्पचनिपचा] उत्पच निपच इति जल्पो यस्यां सा । [अश्नीतपचता] 'अशश् भोजने' (१५५८) अश् । पञ्चमी त । 'ज़्यादेः' (३।४।७९) श्नाप्र०→ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) ई । अश्नीत पचत इति सातत्येनोच्यते यस्यां सा । खादतमोदता] 'खादृ भक्षणे' (२९४) खाद् । पञ्चमी त । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'मुदि हर्षे' (७२६) मुद् । 'आत्मनेपदमनित्यम्' (न्या० स० वक्ष० (२) /सूत्र (३७) चौरादिकस्य वा णिचोऽनित्यत्वे पश्चमी त । 'कर्त्तर्यनद्भ्यः शव' (३।४७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । खादत मोदत इति सातत्येनोच्यते यस्यां सा । [पचतभृज्जता] 'भ्रस्जीत् पाके' (१३१६) भ्रस्ज् । पञ्चमी त । 'तुदादेः शः' (३।४।८१) शप्र०→अ । ‘ग्रह-वस्चभ्रस्ज-प्रच्छः' (४।१९८४) वृत् । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) स०-→द० । 'तवर्गस्य श्चवर्ग०' (१३।६०) द०→ज०। पचत भृज्जत इति सातत्येनोच्यते यस्यां सा । [आहरनिवपा] आहर निवप इति सातत्येनोच्यते यस्यां सा । [आवपनिष्किरा] आवप निष्किरेति सातत्येनोच्यते यस्यां सा । [पचप्रकूला] प्र 'कूल आवरणे' (४२३) कूल् । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव । अतः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346