Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 276
________________ संकीर्णश्लोकाः । नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ् जरी । अस्थि निर्देशनः श्वेव जिह्वया लेढि केवलम् ॥ ५८३ ॥ नो पश्याम्यतां मुखं न धनिनां वाचं शृणोम्यश्रवान् नो मिथ्यागुणकीर्तनै रहरहः संस्तौमि कुस्वामिनम् । इत्यालोच्य कबन्ध उद्भूतभुजो वृत्तानुबन्धे स्थितो दोषोपाश्रयसंग्रहव्यसनिनि छिन्तेऽधुना मूर्धनि ॥ ५८४ ॥ नो मेघायितमर्थवारिविरह क्लिष्टार्थिशस्ये मया नोत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् । नो वा वामविलोचना मलमुखाम्भोजेषु भृङ्गायितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ५८५ ।। नो वक्तुं न विलोकितुं न हसितुं न क्रीडितुं नेरितुं न स्थातुं न परीक्षितुं न पणितुं नो वा सुतं नोदितुम् । नो दातुं न विचेष्टितुं न पठितुं नानन्दितुं वैधितुं नो जानाति जनः स जीवति कथं निर्लज्जचूडामणिः ।। ५८६ ॥ नो विद्या न च भेषजं न वशता नो बान्धवं नो गुरुं नो इष्टं [ न च ] देवता न जननी न स्नेहबद्धा प्रिया । नार्थो न खजनेन किं न हि कृतं शारीरकं नो बलं नो शान्त्या न सुते सुरासुरनरैः संधीतमायुर्ध्रुवम् ॥ ५८७ ॥ पञ्चाननं परिभवत्युदरेण वेणीदण्डेन पन्नगकुलं शशिनं मुखेन । या सा जगत्रयजयप्रथितानताङ्गी बुद्ध्या कया बत बुधैरबला बभाषे || ५८८ ।। पतङ्गमातङ्गकुरङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ।। ५८९ ॥ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । १७१ 583 Meh $78. BIS. 3833 (1652 ). Kāvyād. 2.326. (?) 584 Bik3278 and 3281 V132. 586 BORI328 V153 (145 ). 587 SN. 400; SSV. 279; JSV. 261. 8.. BORI328 V120 (no number). 588 H2 $74. SM. 1395; SN. 260; SSV. 1380; JS. 395; JSV. 240. 3. 589 ISM Kalamkar195 V85 (88). • 590 W N93; Pun2885 N90; NS3 N119; BVB5 V101 (extra). ") करकुटके. * ) वर्षा नैव; Lim1485V_extral. BIS. 3895 (1688) Blartr. ep. Bohl. 2, 89. lith, ed. I. 91, II. 93. Galan. 94. Subhash. 187; SRB. 93, 96; SRK, Jain Education International 585- SDK. 5. 54. 4 (p. 313, Bh.). For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346