Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
भर्तृहरिसुभाषितसंग्रहे
काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे
तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ ६७८ ॥ यस्माच् च येन च यदा च यथा च यच् च
यावच् च यत्र च शुभाशुभमात्मकर्म । तस्माच् च तेन च तदा च तथा च तच् च तावच् च तत्र च विधातृवशादुपैति ।। ६७९ ।। यस्मिन् जीवति जीवन्ति बहवः स तु जीवति । बकोऽपि किं न कुरुते हिंसाखोदरपूरणम् || ६८० ।। यः षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् । अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद् विपश्चित् ।। ६८१ ॥ याचते त्रिचतुरः पयःकणांश् चातको जलधरं पिपासया । सोsपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ।। ६८२ ॥ यातं यौवनमधुना वनमधुना शरणमस्माकम् । स्फुरदुरुहारमणीनां हा रमणीनां गतः कालः ।। ६८३ ॥ यामः स्वस्ति तवास्तु रौहिणगिरे मत्तः स्थितिः प्रच्युता
वर्तिष्यन्त इमे कथं कथमिति स्वमेऽपि मैवं कृथाः । भ्रातस ते मणयो वयं यदि भवन्नामप्रसिद्धास् ततः
किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ६८४ ॥ यामो दुष्टधारां स्वतनुविगलितां तां पिबामो न मद्यं पञ्चानामिन्द्रियाणां विषयनिरसनं यत् तदद्मो न मांसम् । आलिङ्गामो वयं चेत् कुशकुटिलतनु सूक्ष्मणीतां न नारी
शून्ये चित्ता(?) प्रवेशे रविशशिमिथुने मैथुनं तन् न योनौ ||६८५ ॥
સ
5. 42.3 (p. 305, Silhana ); SRK. p. 180. 10 ( Sp.) ; Alamkārakaustubha (KM, 66) p. 328; SK. 2. 217, 3. 177; Padyaveni 713; SSD. 2. f. 45a.
679 Ady XXIX-E-2. N IX-15. BIS. 5343 (2418 ). Pañic ed. Koseg. II. 18. ed. Bomb. 17. Hit. ed. Schl. I. 34. Johns, 41; SRB. p. 92. 71; SRK. p. 76. 4 (Hitopadesa ) ; SMV. 8. 20.
680 X N24. —— BIS. 5348 (2410 ) Pane. cd. Koseg. 1. 28. ed. Orn. 10. ed. Bomb. 23. Edgerton I. 8. Hit. ed. Schi, and Johns. II. 35. Vikramnaca. 4; SRB. p. 98. 6; SRH. 102. 5; SSD. 2. f. 96a. 681 ISM Kalamkar195 V84 ( 87 ). 682_Y2N28 ; Šxp309 N28. – SRB. p. 49. 160 (transp. याचते and चातको ) ; SHV. (f. 69a) 737; SSD. 2. f. 107a.
683 BORI326 $99; Ujj6414 $103; GVS2317 V1.
") वारणम् (for शरणम्); Lim`83/1 $100; Lim1185 $119; BVB5 V1. Sp. 4160; SRB. p. 374 207 ; SBH. 3394; SDK. 5. 62.3 (p. 311, begins with गलितं for यासं); SM. 1127 ; SSV. 1112.
684 X2 extra6.. SRB. p. 215. 15; SBH. 911 (Govindaraja); SKM. 28. 12 (p. 99, Simhapeya; in footnote, Govindaraja),
685 GVS2387 V30; Bik3279 V52 (51), corrupt.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f369d252be49481ddc3ee090d64a49f31beeffdddd9478daea6469e337b82d5d.jpg)
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346