Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 309
________________ २०४ भर्तरिसुभाषितसंग्रहे. रदननिःपतिता वलिता गता वलिभिरावलितं पलितं वपुः । विषयकर्दमदुर्दमवाञ्छया तदपि नात्महितं विहितं जडैः ॥ ८३७.॥ वाङ्मनःकायशुद्धानां संपदश् च पदे पदे । अन्तर्मलिनचित्ताय सुखं स्वमेऽपि दुर्लभम् ॥ ८३८ ॥ अलमतिचपलत्वात्स्वममायोपमत्वात् ___ परिणतिविरसत्वात् सङ्गमेन प्रियायाः। इति यदि शतकृत्वम् तत्त्वमालोकयामि तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा ॥ ८३९ ।। उत्तुङ्गशैलशिखरे ननु पादपस्य काकोऽपि पक्कफलमालभते सपक्षः । सिंहो बली गजविदारणदारुणोऽपि सीदत्यहो तरुतले निजपक्षहीनः ॥८४०॥ कक्षे किं मितपुस्तकं किमुदकं * काव्यसारोदर्फ दीर्घ किं यदि ताडपत्रलिखितं किं चित्र गौडाक्षरं । गन्धे किं यदि रामरावणकथासङ्ग्रामगन्धो महत किं वारं बहु जल्पसे शृणु सखे नाम्ना पुराणो झपः ॥ ८४१॥ क्रियादौषधवत् कामः प्रभुत्वात् केवलश्रमः । करवन् निजदारेषु योऽन्यः ** स मन्मथः ॥ ८४२ ॥ गतं न शोचामि कृतं न मन्ये खादन् न गच्छामि हसन् न जल्पे । द्वाभ्यां तृतीयो न [भ]वामि राजन् किं कारणं भोज भवामि मूर्खः ॥८४३॥ जङ्घान्तराले विमले विशाले अधोमुखी रोमवने वसन्ती । सा पातदेवी भगनामधेयं दन्तैर्विना यान्ति गिरन्ति लिङ्गम् ॥८४४॥ नाहं कामो महाराज हंसोऽयं विमले जले। नीचहंसप्रसङ्गेन मृत्युरेव न संशयः ।। ८४५ ॥ . पूर्वे मांसमिदं न दूषणकृतं कर्णाट गोवाहनं ___ याम्ये मातुलजाविवाह बहवो भर्तार पञ्चालिके । कन्याविक्रय गुर्जरे गृहवधूः सौराष्ट्रमारुस्थले धन्यो मालवमण्डलो क्षितितले लोकस्य धर्मे रतिः ॥ ८४६ ॥ 837 Qf. 12b, extra. 838 Qf. Tit, extral 839 Ham 1074 (Dhanasira) V extra . - BIS. 637. Santis. p. 29%; SRB. p.252. 44 (Bilhapa); Sp.366. • 840 Hain. 1836 V X-14. -- BIS. 1193. Subhash, 17t. 230; SRK. p. 176. 4 (Sp.); SRB. p. 230.26. 841 Hain 1836 V X-13. 842 ilam (no number) 19. 845 Ham 1836N VIII-6. 814 ]lm 1836S, 1.95b, extra. 845 Ham 1836 N II-5. 846 IIm 1836 V X.12. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346