SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २०४ भर्तरिसुभाषितसंग्रहे. रदननिःपतिता वलिता गता वलिभिरावलितं पलितं वपुः । विषयकर्दमदुर्दमवाञ्छया तदपि नात्महितं विहितं जडैः ॥ ८३७.॥ वाङ्मनःकायशुद्धानां संपदश् च पदे पदे । अन्तर्मलिनचित्ताय सुखं स्वमेऽपि दुर्लभम् ॥ ८३८ ॥ अलमतिचपलत्वात्स्वममायोपमत्वात् ___ परिणतिविरसत्वात् सङ्गमेन प्रियायाः। इति यदि शतकृत्वम् तत्त्वमालोकयामि तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा ॥ ८३९ ।। उत्तुङ्गशैलशिखरे ननु पादपस्य काकोऽपि पक्कफलमालभते सपक्षः । सिंहो बली गजविदारणदारुणोऽपि सीदत्यहो तरुतले निजपक्षहीनः ॥८४०॥ कक्षे किं मितपुस्तकं किमुदकं * काव्यसारोदर्फ दीर्घ किं यदि ताडपत्रलिखितं किं चित्र गौडाक्षरं । गन्धे किं यदि रामरावणकथासङ्ग्रामगन्धो महत किं वारं बहु जल्पसे शृणु सखे नाम्ना पुराणो झपः ॥ ८४१॥ क्रियादौषधवत् कामः प्रभुत्वात् केवलश्रमः । करवन् निजदारेषु योऽन्यः ** स मन्मथः ॥ ८४२ ॥ गतं न शोचामि कृतं न मन्ये खादन् न गच्छामि हसन् न जल्पे । द्वाभ्यां तृतीयो न [भ]वामि राजन् किं कारणं भोज भवामि मूर्खः ॥८४३॥ जङ्घान्तराले विमले विशाले अधोमुखी रोमवने वसन्ती । सा पातदेवी भगनामधेयं दन्तैर्विना यान्ति गिरन्ति लिङ्गम् ॥८४४॥ नाहं कामो महाराज हंसोऽयं विमले जले। नीचहंसप्रसङ्गेन मृत्युरेव न संशयः ।। ८४५ ॥ . पूर्वे मांसमिदं न दूषणकृतं कर्णाट गोवाहनं ___ याम्ये मातुलजाविवाह बहवो भर्तार पञ्चालिके । कन्याविक्रय गुर्जरे गृहवधूः सौराष्ट्रमारुस्थले धन्यो मालवमण्डलो क्षितितले लोकस्य धर्मे रतिः ॥ ८४६ ॥ 837 Qf. 12b, extra. 838 Qf. Tit, extral 839 Ham 1074 (Dhanasira) V extra . - BIS. 637. Santis. p. 29%; SRB. p.252. 44 (Bilhapa); Sp.366. • 840 Hain. 1836 V X-14. -- BIS. 1193. Subhash, 17t. 230; SRK. p. 176. 4 (Sp.); SRB. p. 230.26. 841 Hain 1836 V X-13. 842 ilam (no number) 19. 845 Ham 1836N VIII-6. 814 ]lm 1836S, 1.95b, extra. 845 Ham 1836 N II-5. 846 IIm 1836 V X.12. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy