SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ संकीर्णकाः । इलिका भ्रमरीध्यानं ध्यायन्ती भ्रमरी भवेत् । वीतरागपदं ध्यायन् वीतरागो भवेद् ध्रुवम् ।। ८२६ ॥ ऐश्वर्यतिमिरं चक्षुः पश्यतोऽपि न पश्यति । 'पुनर्निर्मलतां याति दरिद्राञ्जनमौषधम् ।। ८२७ ।। कुचैलागतभर्ता शूरो सन्मुखखण्डना । • दातारो वस्त्रहीनाश्च कुरूपा रूपचिन्तये ॥ ८२८ ॥ को धर्मो भूतदया किं सौख्यमारोग्यता जन्तोः । [कः ] स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ८२९ ॥ क्षणं रटन्ती रुदती नृत्यन्ती याति विह्वला | निःसत्वं तदा याति मुकुलीकृतलोचना ।। ८३० ॥ जलमध्ये दीयते दानं प्रतिग्राही न जीवति । दातारो नरके यान्ति तस्याहं कुलबालिका || ८३१ ॥ निरक्षरान् वीक्ष्य धनाधिनाथान् त्याज्या न विद्या कृतिभिः कदाचित् । आमुक्तमुक्तां कुलटां समीक्ष्य किमार्यनार्यः कुलटा भवन्ति ॥ ८३२ ॥ पत्रं न चित्रमपि निस्त्रप पान्थखेदछेदक्षमं विषसमं तव मुग्ध दुग्धम् । धूर्तप्रपञ्चितमहातरुकीर्तनेन रे निःफलस् त्वमसि कण्टकितश् च नित्यम् ॥ ८३३ पर्वताग्रे रथो यस्य भूमौ तिष्ठति सारथिः । चलितं वायुवेगेन तस्याहं पुत्रबालिका || ८३४ ॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् | मूढैः पाषाणखण्डेषु रत्नसंज्ञाभिधीयते ।। ८३५ ॥ मन्त्रिणां भिन्नसंधाने भिषजां सन्निपातके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ ८३६ ॥ २०३ 826 Uda1650 V extra 2. 827 Q1f7a, extra. — SRH. 167.1 ( Vyāsa ). 828 Q1 extra 5. 829 Uda1650 N103 ( 4, final ). BIS. 1929 (747 ). Hit. ed. Sehl. I. 140. ed. Johns. 156. ed. Rodr. p. 96; SRB. p. 170.769. 830 Tim1739 f. 8a, extra. 831 Q1 f. 10b, extra. 832 Lim1485 f. 16a, extra. - SRB. p. 173. 859. 834 Q1 f. 10b, extra. -- SRB. p. 185.27. 835 Uda1650 V extral. BIS. 4186 (4571 ). Vrddha-en. 14. 1. Subhash. 104 ; SRD. p. 29.6; SRK. p. 1. 6. 836 Udal650 N102 (3). BIS. 4706 (2116). Pañc. ed, Koseg. I. 143. ed, Orn. 103. ed. Bomb. 127. 381. Hit. ed, Schl. III, 119. Johns. 124.ed. Calc. 1830. p. 396; SRB. p. 164. 507. Jain Education International For Private & Personal Use Only 833 Q1 extra 4. www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy