SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २०२ भर्तृहरिसुभाषितसंग्रहे हत्वा नृपं पतिमवेक्ष्य भुजंगदष्टं देशान्तरे विधिवशाद् गणिकास्मि जाता । पुत्रं भुजंगमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ।। १८ हरिद्रा गोरसं चूर्ण धान्यं काष्र्णायसौषधम् । नैतेषां पाकदोषोऽस्ति तैलं लवणमैक्षवम् ।। ८१९ ।। हरेलीलावराहस्य दंष्ट्रादण्डः स पातु वः । हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ॥। ८२० ॥ हासोऽस्थिसंदर्शनमक्षियुग्ममत्युज्वलं तत् कलुषावसायाः । स्तनौ च पीनौ पिशितास्रपिण्डौ स्थानान्तरे किं नरकेन योषित् ॥ ८२१ हे कोकिल कुरु मौनं जलधरसमये हि पङ्किला भूमिः । विकसति कुटजकदम्बे वक्तरि भेके क्व तेऽवसरः ।। ८२२ ॥ हेमाम्भोरुहपत्तने परिमलस्तेयी वसन्तानिलस् तत्रत्यैरिव यामिकैर्मधुकरैः प्रारब्धकोलाहलः । निर्यातस त्वरितो व्रजन् निपतितः श्रीखण्डपङ्कद्रवैर् लिप्तः केरलकामिनी कुचतटात् खञ्जः शनैर्गच्छति ॥। ८२३ ॥ 1 [ SUPPLEMENT ] अग्रे डुम्बः करधृतडफः पार्श्वतो भण्डमाला पृष्ठे वेश्या विलसतितरां कर्तरी धर्मतन्तो । इत्थं राजा प्रभवति यदा पिङ्गसंगानुरङ्गः प्रत्यासन्नः प्रलपति गुणी किं विदध्मः क्क यामः ।। ८२४ ॥ आमोदैस् ते दिशि दिशि गतैर्दूरमाकृष्यमाणा साक्षाल लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः । किं पश्याम तव परिसरे नावकाशो द्विजिह्वैर् व्याप्तोऽस्माकं भवतु भवतां स्वस्ति यामो वयं तु ॥ ८२५ ॥ 818 NS1 $12.- SRB. p. 362. 21; SS. 23. 8; SMV. 8. 19. 819 ISM Gore144 V184. 820 ASP1461 extra1. - SRB. p. 18.25. 821_Ady XXV-L-2 $41. 822 Wai2 extra10. SSD. 2. f. 22a. SRB. p. 225. 129 (begins with er); ST. 10. 2; 1 ") अपि ( for इव ), 823 E2 $113 (extra). - " ) परिमलस्तोयं; F4 S107. and भारब्ध- (for प्रारब्ध ). - ( ) त्वरया (for चरितो ). (d) लिप्ते पिच्छिलकेरलीकुचतटे. SRB. p. 334. 133; SRK. p. 174. 1 (Sp.); VS. 639; SU. 809 (AkbariKalidasa); BPS. f. 16b. 93. 824 Q1 f. 12a, extra. 825 Q1 extra3. BIS. 978 (366). Sp. 998; SRB. p. 237. 52; SDK. 4. 51. 2 (p. 261, Acalasimha ) ; SKM. 33. 24. All anthologies ) किं पश्यामः सुभग भक्तः क्रीडति क्रोड एव व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु (ध) यामः ॥ Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy