SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ - संकीर्णश्लोकाः । स्तनशैलसंनिधाने त्रिवलिनदीतीरकोटरे तत्र । जगदपि नग्नीविहितं तथापि पञ्चपुचौरेण ॥। ८०८ ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । म प्रलय इत्यष्टौ साच्चिकाः स्मृताः ।। ८०९ ॥ स्थगयति तमः शशाङ्कं चलति गिरिः पतति तारकाजालम् । कथयन्त्यमूनि मन्ये काचीपदसीनि किमपि संक्षोभम् ॥ ८१० ॥ स्वगृहे पूजितो मूर्खः स्वग्रामे पूजितः प्रभुः । स्वदेशे पूजितो राजा विद्वान् सर्वत्र पूजितः ।। ८११ ॥ स्वचित्तपरचिन्तयैव परितापमात्मन्यमी • विभ्रति मनस्विनो यदमुना न तावत् क्षतिः । अहर्निशमिहैव ये परमनोनुवृच्या पुनर् वहन्ति विजिगीषुतां किमिव तेऽनुकम्पास्पदम् ॥ ८१२ ।। स्वदत्ता पुत्रिका धात्री अन्यदत्ता सहोदरी । * * ॥। ८१३ ॥ स्वयं गुणपरित्यागादुर्णनाभः पतत्यधः । तमेव संहरन् भूयः पदमुचैर्विगाहते || ८१४ ॥ स्वयं हि पच्यते पार्क पत्नी वा यदि सेव्यते । पुत्रो हि पच्यते पाकं स्वयंपाकः स उच्यते ॥ ८१५ ॥ स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । संपूर्णेऽपि तडागे काकः कुम्भोदकं पिवति ।। ८१६ ॥ Fst पान्थ किमाकुलः श्रमवशादत्युत्सुकं धावसि प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता । मूलं सिंहसमाकुलं गिरिवरे प्रोतुण्डतुष्टाः खगा मध्ये कोटर भाजिभीषणफणाः फूत्कुर्वते पन्नगाः ॥ ८१७ ॥ 808EV119 (18) ; RASE 7747 V118 ; Pun 2101 V extra 5 = V107. 809 ISM Kalamkar846 $98; ISM Kalamkar195 $98 (99); Bik3275 $112. a) स्वेदः स्तंभोप्य. SRB. p. 320 6. BIS- 7267. Carr. 485. Nitisāstra in Telugu SRB. p. 70. 39; SBH, 531 (Bh.). सात्त्विका गुणाः- 810 Mt. 5 Ś II-7. 8 10 K7:07 N II-12. — char. 88; SRH. 181. 39. 812 813 ASP1461 extra8. 814 BIS. 7307 (5358) Bhartr. in sp. Gunapraansã in only one Ms not in pr. ed. 815 HU2115 NS (3). 816 BUI14/7 $104. SRB, p. 170, 751; SSV. 1338. 817 Jod3 N103. २३ भ. सु. Jain Education International -- For Private & Personal Use Only २०१ - www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy