SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ संकीर्णश्लोकाः। २०५ मम सखि दहति यसन्तं दक्षिणे वा महन्तं दहति गिरिलतायां कोकिलामध्यवाक्यम् । मम पति मतिहीनं दरदेशो निवासं । . दहति मदनवाणं छिन्नभिन्नं शरीरम् ॥ ८४७ ॥ मान्धाता सुमहीपतिः कृतयुगेऽलंकारभूतो गतः सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकृत् । अन्ये चापि युधिष्ठिरप्रभृतयो यावद् भवान् भूपते नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥ ८४८ ॥ यदि वाञ्छसि मूर्खत्वं ग्रामे दिनत्रयं वस । अपूर्वस्यागमो नास्ति पूर्वाधीतं विनश्यति ।। ८४९ ॥. रे पान्थ पुस्तकधर क्षणमात्रमेकं वैद्योऽसि किं गणितशास्त्रविशारदोऽसि । कामी भवत्यनुदिनं वद कोऽत्र हेतुर धिक् तां च तं च मदनं च इमां च मां च ॥ ८५० ॥ सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । सा क्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ ८५१ ॥ उष्णमन्नं धृतं मधं तरुणी क्षीरभोजनम् । वापीकूपवटच्छाया पडेते बलवर्धनम् ।। ८५२ ॥ 847 Ham 1836 VX-15. 848 Ham (no numbers) extra 3. - BIS. 4831. Subhash. 164. 407 ; SRB. p. 37:2. 204 ( Bhojaraja); Sp. 4002 (Bhojaraja on Muija). 849 Ham 874 f. 8a, extra. 850 Haiin 1836 V X-16. - SRB. p. 354. 74; begins भो पान्थ. - ) केनौषधेन मम पश्यति भर्तुरम्बा किं वा गमिष्याति पतिः सचिरप्रवासी. 851 Ham 1074 (Dhanasāra) V extra1. - BIS. 7002 (3236). Amar. 30. Sin. D 321; SRB. p. 280.92; SBH. 1346; SRH. 195, 14 (Amaruka). 852 Ilam 1836. N 1-6. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy