Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 321
________________ २१६ भर्तृहरिसुभाषितसंग्रहे देहायात्ममतानुसारि भवतां यद्यस्ति मुग्धं मतं • वेदव्यासविनिन्दितं कथमहो पित्राद्यपत्ये तदा । दाहादिः क्रियते विशुद्धफलको युष्माभिरुद्वेजितैः शोकेनार्थपरायणैरपसदैदृष्टार्थमात्रार्थिभिः ॥ ३३ ॥ (११) अद्य श्वो वा मरणमशिवं प्राणिनां कालपाशैर् आकृष्टानां जगति भवतो नान्यथात्वं कदाचित् । यद्यप्येवं न खलु कुरुते हा तथाप्यर्थलोभ हित्वा प्राणी हितमवहितो देवलोकानुकूलम् ॥ ३४ ॥ (५१) दृष्टप्रायं विकलमखिलं कालसर्पण विश्वं । क्रूरेणेदं शिव शिव मुने ब्रूहि रक्षाप्रकारम् । अस्यास्त्येकं शृणु मुररिपोानपीयूषपानं त्यक्त्वा नान्यत् किमपि भुवने दृश्यते शास्त्रदृष्ट्या ॥ ३५॥ (६७) ध्यानव्यग्रं भवतु तव हृत्तिष्ठतो यत्र तत्र श्रीमद्विष्णोस त्रिभुवनपतेर्नित्यमानन्दमूर्तः। लक्ष्मीचेताकुमुदविपुलानन्दपीयूषधाम्नो मेघच्छायाप्रतिभटतनोः क्लेशसिन्धुं तितीर्णोः ॥ ३६ ॥ (१९) कामव्याघ्र कुमतिफणिनि स्वान्तदुर्वारनीडे मायासिंहीविहरणमहीलोमभकभीमे । जन्मारण्ये न भवति रतिः सञ्जनानां कदाचित ___ तत्त्वज्ञानां विषयतुपिताकण्टकाकीर्णपाच ॥३७॥ (६२) यामासाद्य त्रिलोकीजनमहितशिवावल्लभारामभूमि __ ब्रह्मादीनां सुराणां सुखवसतिभुवो मण्डलं मण्डयन्तीम् । नो गर्ने व्यालुठन्ति क्वचिदपि मनुजा मातुरुत्क्रान्तिभाजस् तां काशीं नो भजन्ते किमिति सुमतयो दुःखभार वहन्ते ॥३८॥(९३) किं कुर्मः कं भजामः किमिह समुदितं साधनं भो वयस्याः ___ संसारोन्मूलनाय प्रतिदिवसमिहानर्थशङ्कावतारः। भ्रातर्ज्ञातं निदानं भवभयदलने संगतं सजनानां तां काशीमाश्रयामो निरुपमयशसः स्वः सवन्त्या वयस्याम् ॥३९(९७) _34 ") N अशिवप्राणिनां. ..... ") 8 भवति (for भवतो). 35 ) B दष्टं प्रायो (for दृष्ट-). -")N श्रुणु. 36 ") हदयं (Tor तव हत्). 37.") B'वने (for मही-).-) B जन्मन्यस्मिन्भवति विरतिः. -") B विषयविषमाकण्ट'. 38 )B भुवां मण्डलं मण्डयन्ति. - ) B वहन्तः (tor वहन्ते). 39 ") N किं (for भो). Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346