Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 334
________________ श्लोकानुक्रमणिका। Stanza Page २३३ २२१ ४७० १७ २१३ २२३ ९२ ار ७३ ८३० २३६ २०३ بي ४५७ २३७ است Pagne Stanza १ः कचिद्धंसश्रेणी मुख१५. कनिमौ शय्या क्व१५. कचिद्वीणानादः क्क१५६ क यातः क्वायातो द्विज १५ काहं ब्रह्मेति विद्या १५२ क्षणं बालो भूत्वा क्षणं रटन्ती रुदती क्षान्तं न क्षमया १५२ क्षान्तिश्चेत्कवचेन २१८ क्षीणठक्करदत्तस्य क्षीरेणात्मगतोदका क्षुत्क्षामोऽपि जरावक्षुद्राः सन्ति सहस्रशः क्षोणीशाश्रयिणां परो |क्षामं वासो वनभुवि २०३ (खगार्न विदारिता) २५१ वद्योतो द्योतते तावत् खलोलापा- सोढा कथ २१० खल्बाटो दिवसेश्वरस्य و ५९ २०८ किं. गतेन यदि सा न किनिदन्तहिते भानो किं तेन हेमगिरिणा ( दाराः कन्दराभ्यः) किं वाले तव सुव्रणो कि. यामि विक्रमपुरं (किं वासा: कन्दरेभ्यः) किं वेदैः स्मृतिभिः किं शाकानि न सन्ति कि स्थानस्य निरीक्षकिमस्माकमनेनेति कि.मिह बहुभिरक्तैः कियती पञ्चसहस्री कीतिरते धनिका कुकीलसंनिधाने कुचैलागतभारो कुरमपदवलक्तिदेहा कुहिनीनां पुरो देयो कुदिन्या सह कर्तव्यः कुतश्चित्संप्रदश्व कुसुमस्तबकस्येव कृच्छ्रेणामध्यमध्ये कृत्वोंकार प्रदीप ب ه ४५८ ४७१ ४७३ ४७४ . . २२० . ४७६ ५५५ . २४० ४७८ ४७९ १५६ ८४३ २०४ २०९ १३० ४८० १५६ १५६ कृमिकुलचितं लालाकृशः काणः बजः श्रवणकृशोऽपि धन्य: सुजनः कृशोऽपि सिंहो न समो कृपणः करोत कल्याण केदारस्थानमक - केयूरा न विभूपयन्ति केशानाकुल पन्दशी केशाः संयमिनः श्रुतेकेपानिनिजोशमान कैवर्तकर्कश कर ग्रहको देवो भवनोदयाको धमा भूतदया किं को न याति व लोके (कोपीन शतखंड.) को लामो गुणिसंकोशात्तदप्यधिष्ठान (कोपीनं वा ततः किं) कोपीनं शतखट(क्रिमिकुलनितं) क्रियादौषधरकामः क्रीडां करिष्यति किकचित्सुभ्रमः कवि | गङ्गा गङ्गेति यस्याः गङ्गातरङ्गकणशीकरगङ्गातरङ्गनिधूत गङ्गा पापं शशी तापं | गङ्गातीरे हिमगिरिशिला. | गजभुजंगविहंगम१५३ गतं कर्णाभ्यर्ण १५३ गतं तत्तारुण्यं तरुणि | गतं तत्तारुण्यं युवति३० गतं न शोचामि कृतं ५७ | गत्वा वेश्याम विश्वासं | गन्धाढ्यां नवमल्लिका गर्मस्थं जातमात्र १५३ / गर्भावासे शयित्वा गर्व नोदहते न | (गाङ्गे तीरे हिमगिरि-) १५४ | गात्रं पात्रं प्रथम गात्रं संकुचितं गतिगात्रैगिरा च विकलश्चगान्धर्व गन्धसंयुक्तं गुणवदगुणवद्वा गुरुणा स्तनभारेग १३ | गुरुबन्धुसुहृवर्ग २०४| गृहपद मिदं धर्मारण्यं १५४ | ग्रामे ग्रामे कुटी शून्या ३५ | ग्राह्यं ग्रहण ७८ १५६ ९४ १५६ २३४ १५७ २८८ १३२ २०८ ४८६ ४८१ १५७ १५७ २१० Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346