Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 327
________________ २२२ भर्तहरिसुभाषितसंग्रहे जानन्नेव करोति कर्म बहुलं दुःखात्मकं प्रेरितः • केनाप्याप्रतिवाच्यशक्तिमहिमा देवेन मुक्तात्मना । सर्वज्ञेन हृदिस्थितेन तनुमत्संसाररङ्गाङ्गणे ___ माद्यबुद्धिनटीविनोदनिपुणो नृत्यन्ननङ्गप्रियः ॥ ७७॥ (४५) को देवो भवनोदयांवनकरो विश्वेश्वरो विद्यते , यस्याज्ञावशवर्तिनो जलधयो नाप्लावयन्ति क्षितिम् । इत्याम्नातमपीश्वरं सुरशिरोरत्नं जगत्साक्षिणं सर्वज्ञं धनयौवनोद्वतमना नो मन्यते बालिशः ॥७८ ॥ (९) कस्यमौ पितरौ मनोभववता तापेन संयोजिता वन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः । इत्थं दुःस्थमतिर्मनोभवरतियों मन्यते नास्तिकः ___ शान्तिस तस्य कथं भवेद् धनवतो दुष्कर्मधर्माश्रमात् ॥७९॥ (१०) हिक्काकासभगंदरोदरमहामेदज्वरैराकुल: __ श्लेष्माद्यैरपि निद्रया विरहितो मन्दानलोऽल्पाशनः । तारुण्येऽपि विलोक्यते बहुविधो जीवो दरिद्रेश्वरो हा कष्टं कथमीदृशं भगवतः संसारदुःसागरे ॥ ८०॥ (५८) माधत्तार्किकतात्रिकद्विपघटासंघट्टपञ्चाननस्र तद्वदृप्तकृतान्तवैद्यककलाकल्पोऽपि निष्किंचनः । यत्र क्वापि धनाशया कृशतनुर्भूपालसेवापरो जीवन्नेव मृतायते किमवरं संसारदुःसागरे ॥ ८१ ॥ (५५) आढ्यः कश्चिदपण्डितोऽपि विदुषां सेव्यः सदा धार्मिको विश्वेषामुपजारको मृगदृशामानन्दकन्दाकरः । कर्पूरद्युतिकीर्तिभूपितहरि मण्डले गीयते __ शश्वदन्दिजनैर्महीतनुभृतः पुण्यैनं कस्योदयः ॥ ८२ ॥ (७) कर्तव्यं न करोति वन्धुभिरपि स्नेहात्मभिर्बोधितः कामित्वादवमन्यते हितमतं धीरोऽप्यभीष्टं नरः । निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद् दृश्यते यत्तस्मादिदमेव मूलमखिलानर्थस्य निर्धारितम् ॥ ८३॥ (४६) ____77 ") Nt महिना (for "महिमा). - - ") B मनुजः (for तनुमत् ). 78 ) N जलधियो (wrongly). 79 ") Bधर्माश्रयात्. 81 ) N कदन्त. (for "कृतान्त ). -)N विनाशया (for धना). 82 ") धार्मिका. ----") B°कारको (for 'जारको). 83 ON अभिमन्यते. । निजहिन (ior हितमतं). - ") N दयमेव (for "दिदमेव). Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346